胎藏梵字真言上卷

金陵書局校註版大藏經第十八函 總第八百五十四部
灑淨真言:
namaḥsamantabuddhānāṃ
apratisame
gaganasame
samantānugate
prakṛtiviśuddhe
dharmadhātuviśodhani
svāhā
持地真言曰:
namaḥsamantabuddhānāṃ
sarvatathāgatā
dhiṣṭānādhiṣṭiteacale
vimale
smaraṇe
prakṛtipariśuddhesvāhā
持香水真言曰(押紙:已下經二,具緣品):
namaḥsamantabuddhānāṃ
agnayesvāhā
略奉持護摩真言曰:
namaḥsamantabuddhānāṃaḥmahāśāntigataśāntikara
praśamadharmanirjjata
abhāvasvāhāvadharsasa□nāprāpta
svāhā
大力大護明妃真言曰:
namaḥsarvatathāgatebhyo
sarvabhayavigatebhyaḥ
viśvamukhebhyaḥ
sarvathā
haṃkhaṃ
rakṣamahāvale
sarvatathāgata
puryenijjatehūṃhūṃtrāṭtrāṭ
apranihate
svāhā
入佛三昧耶真言曰:
namaḥsamantabuddhānāṃ
asametrisame
samayesvāhā
法界生真言曰:
namaḥsamantabuddhānāṃ
dharmadhatu
svāhāvakohaṃ
金剛薩埵真言曰:
namaḥsamantavajraṇāṃ
vajratmakohaṃ
金剛鎧真言曰:
namaḥsamantavajraṇaṃ
vajrakavacahūṃ
如來眼真言曰:
namaḥsamantabuddhānāṃ
tathāgatācakṣurvyavalokayasvāhā
塗香真言曰:
namaḥsamantabuddhānāṃviśuddhagandhodbhavasvāhā
華供養真言曰:
namaḥsamantabuddhānāṃ
mahāmaitryabhyudgatesvāhā
燒香真言曰:
namaḥsamantabuddhānāṃ
dharmadhatvanugatesvāhā
飲食真言曰:
namaḥsamantabuddhānāṃ
ararakararavalirdademahāvaliḥsvāhā
燈明真言曰:
namaḥsamantabuddhānāṃ
tathāgatārci
spharaṇavabhāsana
gaganaudāryasvāhā
閼伽真言曰:
namaḥsamantabuddhānāṃ
gaganasamāsamasvāhā
如來頂相真言曰:
namaḥsamantabuddhānāṃ
gaganānantaspharaṇa
viśuddhadharmanijjatesvāhā
如來甲真言曰:
namaḥsamantabuddhānāṃ
pracaṇḍavajrajvāla
visphurahūṃ
如來舌真言:
namaḥsamantabuddhānāṃ
mahāmahātathāgatājihva
satyadharmapratiṣṭitasvāhā
如來圓光真言曰:
namaḥsamantabuddhānāṃ
jvālāmālini
tathāgatārcisvāhā
無礙力真言曰(押紙云:已下第二卷,普通真言藏品):
namaḥsamantabuddhānāṃ
samatānugatavarajadharmanirjata
mahāmahasvāhā
彌勒菩薩真言曰:
namaḥsamantabuddhānāṃ
ajitaṃjaye
sarvasatvāśayānugata
svāhā
虛空藏真言曰:
namaḥsamantabuddhānāṃ
akāśasamatānugatā
vicitrāṃbaradhara
svāhā
除蓋障真言曰:
namaḥsamantabuddhānāṃ
aḥsatvahitābhyudgata
traṃtraṃraṃraṃsvāhā
觀自在真言曰:
namaḥsamantabuddhānāṃ
sarvatathāgatāvalokita
karūṇamaya
rararahūṃjaḥsvāhā
得大勢至真言曰:
namaḥsamantabuddhānāṃ
jajasaḥsvāhā
多羅尊真言曰:
namaḥsamantabuddhānāṃ
karūṇedbhave
tāretāriṇi
svāhā
毘俱胝真言曰:
namaḥsamantabuddhānāṃ
sarvabhayatrā□□hūṃsphaṭyasvāhā
白處尊真言曰:
namaḥsamantabuddhānāṃ
tathāgataviṣaya
saṃbhave
padmamālinisvāhā
何耶揭嘌嚩真言曰:
namaḥsamantabuddhānāṃ
hūṃkhādaḍhaṃjaṃ
sphaṭya
svāhā
地藏菩薩真言曰:
namaḥsamantabuddhānāṃ
hahaha
sutanu
svāhā
文殊師利真言曰:
namaḥsamantabuddhānāṃ
hehekumāraka
vimuktipathasvita
smara
pratijñāṃsvāhā
金剛手真言曰:
namaḥsamantavajraṇaṃ
caṇḍamahāroṣaṇahūṃ
忙莾計真言曰:
namaḥsamantavajraṇaṃtriṭatriṭa
jayaṃti
svāhā
金剛鎖真言曰:
namaḥsamantavajraṇaṃ
hūṃbandhabandhaya
moṭamoṭaya
vajredbhave
sarvattrāpratihate
svāhā
金剛月靨真言曰:
namaḥsamantavajraṇaṃhrīṃhūṃphaṭa
svāhā
金剛針真言曰:
namaḥsamantavajraṇaṃ
sarvadharmmanivedhanivajrasucivarade
svāhā
一切持金剛真言曰:
namaḥsamantavajraṇaṃ
hūṃhūṃhūṃphaṭphaṭjaṃjaṃsvāhā
一切奉教真言曰:
namaḥsamantavajraṇaṃ
hehehiṃcirāyasi
gṛhṇagṛhṇa
khādakhādaparipūraya
sarvakiṃkarāṇaṃsvāpratijñā
svāhā
釋迦牟尼真言曰:
namaḥsamantabuddhānāṃ
sarvakleśanisa□na
sarvadharmmavaśirāprapta
gaganasamāsama
svāhā
毫相真言曰:
namaḥsamantabuddhānāṃ
varādevaraprāptehūṃ
一切諸佛頂真言曰:
namaḥsamantabuddhānāṃ
vaṃvaṃvaṃhūṃhūṃphaṭ
svāhā
無能勝真言曰:
namaḥsamantabuddhānāṃ
dhriṃdhriṃriṃriṃjiṃjiṃsvāhā
無能勝妃真言曰:
namaḥsamantabuddhānāṃ
apārājite
jayaṃtitaḍite
svāhā
地神真言曰:
namaḥsamantabuddhānāṃ
pṛthivyai
svāhā
毘紐天真言曰:
namaḥsamantabuddhānāṃ
viṣṇave
svāhā
伊舍那天真言曰:
namaḥsamantabuddhānāṃ
rūdrayāsvāhā
風神真言曰:
namaḥsamantabuddhānāṃ
vāyave
svāhā
六美音天:
namaḥsamantabuddhānāṃ
surasvātyai
svāhā
羅剎主真言曰:
namaḥsamantabuddhānāṃ
rākṣasādhipataye
svāhā
四閻魔真言曰:
namaḥsamantabuddhānāṃ
vaivasvatāya
svāhā
三死王真言曰:
namaḥsamantabuddhānāṃ
mṛtyavesvāhā
黑夜神真言曰:
namaḥsamantabuddhānāṃ
kālarāttrīye
svāhā
七母等真言曰:
namaḥsamantabuddhānāṃ
matṛbhyaḥ
svāhā
釋提桓因真言曰:
namaḥsamantabuddhānāṃ
śakraya
svāhā
嚩嚕拏龍真言曰:
namaḥsamantabuddhānāṃ
amāṃpataye
svāhā
五梵天真言曰:
namaḥsamantabuddhānāṃ
prajapataye

日天真言曰:
namaḥsamantabuddhānāṃ
adityāya
svāhā
月天真言:
namaḥsamantabuddhānāṃ
candrāya
svāhā
十諸龍真言:
namaḥsamantabuddhānāṃ
meghaśanīye
svāhā
難陀跋難陀真言曰:
namaḥsamantabuddhānāṃ
nandepanandaya
svāhā
虛空眼明妃真言曰:
namaḥsamantabuddhānāṃ
gaganavaralakṣaṇe
gaganasamaya
sarvatodgatā
bhisārasaṃbhave
jvālanāmoghānāṃ
svāhā
不動主真言曰:
namaḥsamantavajraṇaṃ
caḍomahāroṣaṇa
sphaṭyahūṃttrakahāṃmāṃ
降三世真言曰:
namaḥsamantavajraṇaṃ
hahaha
vismaye
sarvatathāgatā
viṣayasaṃbhava
ttrailokyavijayahūṃjaḥ
svāhā
聲聞真言曰:
namaḥsamantabuddhānāṃ
ketupratyaya
vigatakarmanirjata
hūṃ
緣覺真言曰:
namaḥsamantabuddhānāṃ
vaḥ
普一切諸佛菩薩心真言曰:
namaḥsamantabuddhānāṃ
sarvabuddhābodhisatva
hṛdayaṃnyāveśaniṃ
namaḥsarvavide
svāhā
普世明妃真言曰:
namaḥsamantabuddhānāṃ
lokālokākarāya
sarvadevanāgayakṣagandharvā
asuragarūḍakiṃdara
mahāragādi
hṛdayā
nyākarṣaya
vicitragati
svāhā
一切諸佛真言曰:
namaḥsamantabuddhānāṃ
sarvathā
vimativikiraṇā
dharmadhātunirjatasaṃsaṃha
svāhā
不可越守護門真言曰:
namaḥsamantabuddhānāṃ
ḍardharṣamahāroṣaṇa
khādayasarvāṃtathāgatājriṃkurū
svāhā
相向守護門真言曰:
namaḥsamantabuddhānāṃ
abhimukhahemahāpracaḍo
abhimukhā
gṛhṇakhadaya
kicirayasi
samayamanusmara
svāhā
大結界真言曰:
namaḥsamantabuddhānāṃ
sarvattranugate
vanvayasīmaṃ
mahāsamayanirjate
smaraṇaapratihade
dhakadhaka
caracara
vanva
daśaddiśaṃ
sarvatathāgatāḍajñāte
pravaradharmaladdhabijaye
bhagavati
bikurūbikule
lelipuri
svāhā
菩提心真言:
bodhia
菩提行真言:
caryāā
成菩提真言曰:
saṃbodhiaṃ
涅槃真言曰:
nirvāṇa
aḥ
降三世真言曰:
namaḥsamantavajraṇaṃ
tralokyabijayahāḥ
不動尊真言曰:
namaḥsamantavajraṇaṃ

無動尊真言曰:
acalanathāḥ
除蓋障真言曰:
sarvanīvaraṇabiṣkābhī
除蓋障真言曰:
namaḥsamantabuddhānāṃ
aḥ
觀自在真言曰:
avalokiteśvara
saḥ
金剛手真言曰:
vajrapāṇi
vajraṇaṃvaḥ
文殊師利真言曰:
muṃjuśrī
buddhanāṃmaṃ
虛空眼真言曰:
gaganalocanā
gaṃ
法界真言曰:
dharmadhātraḥraṃ
大勤勇真言:
mahāvīraḥ
khaṃ
水自在真言曰:
jalaiśvarā
jaṃ
多羅尊真言曰:
tārādevī
taṃ
毘俱胝真言曰:
bhyaḥ
bhṛkuṭī
得大勢至真言曰:
saṃ
mahāsvāmaprāptaḥ
白處尊真言曰:
paṃ
paḍeravāsinī
何耶揭嘌嚩真言曰:
haṃ
hayagrīvaḥ
耶輸陀羅真言曰:
yaṃ
yaśodharā
寶手真言:
saṃ
ratnapāṇi
光網真言曰:
jaṃ
jalinīprabha
釋迦牟尼真言曰:
bhaḥ
śakyamuni
□佛頂真言曰:
hūṃhūṃsaṃhuṃ
hūṃṭrūṃ
uṣṇīṣatrayaṃ
白傘蓋佛頂真言曰:
laṃ
sitātapatra
勝佛頂真言曰:
śaṃ
jayoṣṇīṣa
最勝佛頂真言曰:
śīsī
vijayoṣṇīṣa
光聚佛頂真言:
trīṃ
tejerāśi
除障佛頂真言:
hraṃ
vikiraṇapaṃcoṣṇīṣa
世明妃真言曰:
taṃhaṃpaṃhaṃyaṃ
bidyārāṣṇīloke
無能勝真言曰:
huṃ
aparājirā
地神真言曰:
bi
pṛthivī
計設尼真言曰:
kili
keśinī
烏婆計設尼真言曰:
dili
upakeśinī
質多羅童子真言曰:
mili
citrā
財惠童子真言曰:
hili
vasumati
除疑怪真言曰:
hasanāṃ
haukuhalinaḥ
施一切眾生無畏真言曰:
rasanāṃ
sarvasatvābhayaṃdade
除一切惡趣真言曰:
□sanaṃ
sarvapāyājahaḥ
哀愍惠真言曰:
□sanaṃ

大慈生真言:
ṭhaṃ
mahāmaitryabhyudgata
大□纏真言曰:
yaṃ
mahākarūṇāpratita
除一切熱惱真言曰:
ī□rvadāhapraśamina
不可思議真言曰:
ū
acintyamatidatta
地藏旗真言曰:
hahaha
bisarvaśāparipūrākasvāhā
寶處真言曰:
daṃjaṃ
ratnakara
寶手真言曰:
ṣa
ratnapāṇi
持地真言曰:
ṅaṃ
dharaṇinvarañaṃ
寶印手真言曰:
phaṃ
ratnamudrāhasta
堅固意真言曰:
ṇāṃ
dṛḍhadhyāśaya
虛空無垢真言曰:
haṃ
gaganāmala
虛空惠真言曰:
riṃ
gaganamate
清淨惠真言曰:
gataṃ
biśuddhamate
行□真言曰:
dhiraṃ
ritramate
□惠真言曰:
□sirabuddhe
□:
□śrīhavraṃ
kirāṇā
諸菩薩所說真言曰:
kṣaḥḍatarayaṃkaṃ
yathoktabodhisatvā
淨居真言曰:
namoramadharmasaṃbhavabibhava
kathanasaṃsaṃsatesvāhā
淨居天真言曰:
śuddhovahā
羅剎娑真言曰:
kraṃkeri
rākṣasa
諸荼吉尼真言曰:
hrīḥhaḥ
ḍakinīnāṃ
藥叉女真言曰:
yakṣabidyādhari
yakṣiṇīnāṃ
諸毘舍遮真言曰:
picipici
piśācinīnāṃ
諸部多羅真言曰:
guṃīguimaṃsaṃte
bhūtānāṃ
諸阿修羅真言曰:
raṭaṃraṭaṃdhvaṃtaṃmra
aapra
諸摩睺囉伽真言曰:

garalaṃviṃraliṃ
摩睺羅伽真言曰:
mahoraga
諸緊那羅真言曰:
hakhasanaṃbihasanaṃ
kintaraṇāṃ
諸人真言曰:
icchāparaṃmaḍomayemesvahāmanuṣyaṇaṃ
ṭha
無所不至真言曰 已下第三卷(押紙云:已下第三卷悉地出現品):
namaḥsarvatathāgarebhyo
biśvamukhebhyaḥsarvathā
aāaṃaḥ
□空藏明妃真言曰:
namaḥsarvatathāgatebhyo
viśvamukhebhyaḥ
sarvathākhaṃ
udgatespharahīmaṃ
gaganakaṃ
svāhā
滿足一切金剛字句真言曰:
namaḥsamantabuddhānāṃ
aḥbirahūṃkhaṃ
無礙力明妃真言曰(押紙云:已下第三卷轉字輪マタラ行品):
tadyathāgaganasame
apratisame
sarvatathāgatāsantatṛga
gaganasama
 varalakṣaṇe
svāhā
救世者真言曰:
namaḥsamantabuddhānāṃ
a
無能害力明妃真言曰:
namaḥsarvatathāgatebhyaḥ
sarvamukhebhyaḥ
asameparame
acale
gagane
smaraṇe
sarvatrānugate
svāhā
置字句:
namaḥsamantabuddhānāṃmaṃ
No. 854 胎藏梵字真言上卷
已下第四卷。❁