胎藏梵字真言下卷

金陵書局校註版大藏經第十八函 總第八百五十四部
力三昧:
namaḥsamantabuddhānāṃ
asame
trisame
samayesvāhā
法界生:
namaḥsamantabuddhānāṃ
dharmadhatu
svabhavakohaṃ
法輪:
namaḥsamantavajraṇaṃ
vajratmakohaṃ
大惠刀:
namaḥsamantabuddhānāṃ
mahākhadbhabiraja
dharmasaṃdarśakasahaja
satkāyadaṣṭicchedaka
tathāgatābimuktinirjata
birāgadharmanirjatahūṃ
法螺:
namaḥsamantabuddhānāṃ
aṃ
蓮花:
namaḥsamantabuddhānāṃ
aḥ
金剛大惠:
namaḥsamantavajraṇaṃhūṃ
如來頂:
namaḥsamantabuddhānāṃhūṃhūṃ
毫相:
namaḥsamantabuddhānāṃ
aḥhaṃjaḥ
大鉢:
namaḥsamantabuddhānāṃ
bhaḥ
施無畏:
namaḥsamantabuddhānāṃ
sarvathā
jinajinabhayanāśana
svāhā
與願:
namaḥsamantabuddhānāṃ
varadavajratmakasvāhā
怖魔:
namaḥsamantabuddhānāṃ
mahāvamivati
daśavalodbhave
mahāmetryabhyadgatasvāhā
悲生願:
namaḥsamantabuddhānāṃ
gaganavatalakṣaṇa
karuḍomaya
tathāgatacakṣuḥ
svāhā
索:
namaḥsamantabuddhānāṃ
hehemahāpāśa
prasaraudāryasatvadhatubimohaka
tathāgatādhimuktinirjata
svāhā
鉤:
namaḥsamantabuddhānāṃ
aḥsarvatrāpratihate
tathāgatākuśā
bodhicaryaparipūraka
svāhā
如來心:
namaḥsamantabuddhānāṃ
jñānodbhava
svāhā
臍:
namaḥsamantabuddhānāṃ
amṛtodbhavasvāhā
腰:
namaḥsamantabuddhānāṃ
tathāgatāsaṃbhavasvāhā
藏:
namaḥsarvatathāgatebhyaḥraṃraṃraḥraḥsvāhā
大結界:
namaḥsamantabuddhānāṃ
lebupuribikuribikurisvāhā
無堪忍大護:
namaḥsarvatathāgatebhyaḥ
sarvabhayabigatebhyaḥ
biśvamukhebhyaḥsarva□
rakṣamaṃhāvale
sarvatathāgatāpuryenirjate
hūṃhūṃtraṭ
apratihate
svāhā
普光:
namaḥsamantabuddhānāṃ
jvālāmalini
tathāgatārcṇi
svāhā
如來甲:
namaḥsamantabuddhānāṃ
pracaṇḍavajrajvāla
bisphurahūṃ
如來舌:
namaḥsamantabuddhānāṃ
tathāgatājihvasatyadharmapratiṣṭita
svāhā
如來語:
tathāgatavaktra
namaḥsamantabuddhānāṃ
tathāgatāmahāvaktrabiśvajanamahodaya
svāhā
如來牙:
namaḥsamantabuddhānāṃ
tathāgatādaṃṣṭra
rasāgra
saṃprāpaka
sarvatathāgatā
biṣayasaṃbhavasvāhā
如來辯說:
pratisaṃbimudra
namaḥsamantabuddhānāṃ
acintyadbhuta
rūpavaksasamantapra
ptabiśuddhāsvarasvāhā
如來十力:
namaḥsamantabuddhānāṃ
daśavaloṃgadhara
hūṃsaṃjaṃ
svāhā
如來念處:
smṛtyupasvananamaḥsamantabuddhānāṃ
tathāgatasmṛti
satvahitvābhyadgati
gaganasamāsama
svāhā
平等開悟:
samantābodhīninamaḥsamantabuddhānāṃ
sarvadharmasamantāprāpta
tathāgatonugata
svāhā
如來昧:
namaḥsamantabuddhānāṃ
samantānugatabirajadharmanirjatamahāmahāsvāhā
慈氏菩薩:
namaḥsamantabuddhānāṃ
ajitaṃjayasarvasatvāśayanugatasvāhā
虛空藏:
namaḥsamantabuddhānāṃ
ākāśasamatānugatabicitrāṃvaradharasvāhā
除蓋障:
namaḥsamantabuddhānāṃāḥsarvahitābhyudgatatraṃtraṃraṃraṃsvāhā
觀自在:
namaḥsamantabuddhānāṃ
sarvatathāgatāvalokitakaruṇamayarararahūṃjaḥsvāhā
得大勢至:
namaḥsamantabuddhānāṃ
jaṃjaṃsaḥ
svāhā
多羅菩薩:
namaḥsamantabuddhānāṃtāretāriṇi
karuṇedbhavesvāhā
毘俱胝:
namaḥsamantabuddhānāṃ
sarvabhayatrāsani
hūṃsphaṭya
svāhā
白處尊:
namaḥsamantabuddhānāṃ
tathāgatabiṣayasabhave
padmamālini
svāhā
何耶蘖哩婆:
namaḥsamantabuddhānāṃ
hūṃkhadayaḍhaṃjasphaṭya
svāhā
地藏菩薩:
namaḥsamantabuddhānāṃ
hahahasutanu
svāhā
曼珠室哩:
namaḥsamantabuddhānāṃ
hehekumāraka
bimuktipathāsvita
smarasmara
pratijñāṃ
svāhā
光網菩薩:
namaḥsamantabuddhānāṃ
hehekumāra
māyagatasvahābhāvasvita
svāhā
無垢光:
namaḥsamantabuddhānāṃhākumāra
bicitragatikumāra
manusmara
svāhā
計設尼:
namaḥsamantabuddhānāṃhehekumārike
dayājñānāṃ
smarapratijñāsvāhā
烏波計始儞:
namaḥsamantabuddhānāṃ
bhindayajñānaṃ
hekumārike
svāhā
地惠幢:
vasumatyā
namaḥsamantabuddhānāṃ
hesmarajñānakatu
svāhā
請召童子:
akarṣayenamaḥsamantabuddhānāṃ
akarṣaya
sarvakuruājñā
kumā□sya
svāhā
不思議童子:
namaḥsamantabuddhānāṃ
ā□yanīye
svāhā
大愛樂,亦名除疑怪:
kokuhali
namaḥsamantabuddhānāṃ
bimaticchedaka
svāhā
施無畏:
namaḥsamantabuddhānāṃābhayadada
svāhā
除惡趣:
namaḥsamantabuddhānāṃabhyuddharaṇisatvādhātuṃ
svāhā
救護惠:
namaḥsamantabuddhānāṃ
hemahāmahasmarapratijñāṃ
svāhā
大慈生。
namaḥsamantabuddhānāṃsvacetodgatasvāhā
悲施潤:
namaḥsamantabuddhānāṃkaruṇḍemreḍitasvāhā
除一切熱惱:
namaḥsamantabuddhānāṃhevaradavaraprāptasvāhā
不思議惠:
namaḥsamantabuddhānāṃsarvāśāparipūrakasvāhā
地藏旗:
namaḥsamantabuddhānāṃ
hahahabismayosvāhā
寶處:
namaḥsamantabuddhānāṃ
hemahāmaha
svāhā
寶手:
namaḥsamantabuddhānāṃ
raḍo□svāhā
持地:
namaḥsamantabuddhānāṃdharaṇiṃdhara
svāhā
寶印手:
narasamantabuddhānāṃ
ratnanijita
svāhā
堅固意:
namaḥsamantabuddhānāṃ
vajrasaṃbhava
svāhā
虛空無垢:
namaḥsamantabuddhānāṃ
gaganāntagocara
svāhā
虛空惠:
namaḥsamantabuddhānāṃ
cakravartti
svāhā
蓮花印:
kuvalayasvāhā
mudrāpūrvatkiṃcidiṣadvikasita
清淨惠:
namaḥsamantabuddhānāṃ
dharmasaṃbhavasvāhā
行惠:
namaḥsamantabuddhānāṃ
padmalaya
svāhā
同前:
vajraslirabuddheḥ
pūrvavatmatra
金剛手:
namaḥsamantabuddhānāṃ
vajrakara
svāhā
執金剛:
namaḥsamantavajraṇaṃcaṇḍa□hāroṣa□□
金剛拳:
namaḥsamantavajraṇa
sphoṭayavajrasaṃbhave
svāhā
無能勝:
namaḥsamantavajraṇaṃ
durvarṣamahāroṣaṇa
khadayasarvāṃstathāgarājñāṃkuru
svāhā
阿毘目佉:
namaḥsamantavajraṇaṃ
heabhimukhamahāpracaṇḍa
khadayakiṃcarayasi
samayamanusmarasvāhā
釋迦牟尼鉢:
namaḥsamantabuddhānāṃ
sarvaklośanisūdana
sarvadharmavaśirāprāpta
gaganasamāsamasvāhā
一切佛頂:
namaḥsamantabuddhonāṃ
vaṃvaṃhūṃhūṃhūṃphaṭsvāhā
阿修羅:
namaḥsamantabuddhānāṃ
garalayaṃsvāhā
乾闥婆:
namaḥsamantabuddhānāṃ
biśuddhāsvāraravahini
svāhā
藥叉:
yakṣa
namaḥsamantabaddhānāṃ
yakṣeśvara
svāhā
藥叉女:
yakṣiṇīyakṣabidyādhari
svāhā
毘舍遮:
biśācānāṃ
namaḥsamantabuddhānāṃ
piśācagani
svāhā
毘舍
piśācī
namaḥsamantabuddhānāṃ
picipici
svāhā
一切執曜:
sarvagraha
namaḥsamantabuddhānāṃ
grahaiśvarya
一切宿命:
sarvamakṣatrā
namaḥsamantabuddhānāṃ
makṣatranirjyadanīye
svāhā
諸羅剎娑:
namaḥsamantabuddhānāṃ
rākṣasādhiparaye
svāhā
諸荼吉尼:
nūkinī
namaḥsamantabuddhānāṃ
hrīhaḥsvāhā
字輪 第五卷。
namaḥsamantabuddhānāṃ
a
namaḥsamantabuddhānāṃ
sa
namaḥsamantavajraṇaṃ
va
kakhagagha
cacchajarū
ṭaṭhanuḍha
tathādadha
paphababha
yaralava
śaṣasaha
kṣa
短呼皆上聲,此一轉。
namaḥsamantabuddhānāṃ
ā
namaḥsamantabuddhānāṃ

namaḥsamantavajraṇaṃ

kakhagagha
cacchajajha
ṭaṭhanuḍha
tathādadha
paphababha
yaralava
śaṣasahakṣa
長呼也,此去聲,右此一轉。
namaḥsamantabuddhānāṃ
aṃ
namaḥsamantabuddhānāṃ
saṃ
namaḥsamantabuddhānāṃ
vaṃ
kaṃkhaṃgaṃghaṃ
caṃcchaṃjaṃjhaṃ
ṭaṃṭhaṃnuṃphaṃ
taṃthaṃdaṃdhaṃ
paṃphaṃbaṃḍhaṃ
yaṃraṃlaṃvaṃ
śaṃṣyasaṃhaṃkṣaṃ
第一轉皆帶右此一轉。
namaḥsamantabuddhānāṃ
aḥ
namaḥsamantabuddhānāṃ
saḥ
namaḥsamantavajraṇaṃvaḥ
kaḥkhaḥgaḥghaḥ
caḥcchaḥjaḥjhaḥ
ṭaḥṭhaḥḍaḥbhaḥ
taḥthaḥdaḥdhaḥ
paḥphaḥbaḥbhaḥ
yaḥraḥlaḥvaḥ
śaḥṣaḥsaḥhaḥkṣaḥ
聲呼皆入右一轉。
īiuūeaioau
ṭajheṇanama
ṭāñāṇānāmā
ṅaṃjheṇaṃnaṃmaṃ
ṭaḥñaḥṇaḥnaḥmaḥ
大真言王:
namaḥsamantabuddhānāṃ
asamāpta
dharmadhātu
gatiṃgatānāṃsarvathā
āṃkhaṃaṃaḥ
saṃsaḥ
haṃhaḥ
raṃraḥ
vaṃvaḥ
svāhā
hūṃraṃraḥ
hrahaḥ
svāhā
raṃraḥsvāhā
□□□生:
namaḥsamantabuddhānāṃ
raṃraḥsvāhā
金剛不壞:
namaḥsamantabuddhānāṃ
vaṃvaḥsvāhā
蓮花藏:
namaḥsamantabuddhānāṃ
saṃsaḥsvāhā
萬德莊嚴:
namaḥsamantabuddhānāṃ
haṃhaḥsvāhā
一切支分生:
namaḥsamantabuddhānāṃ
aṃaḥsvāhā
世尊陀羅尼:
namaḥsamantabuddhānāṃ
buddhādhāraṇi
dhārayasarvaṃ
bhagavati
ākāravati
samayesvāhā
法住真言:
namaḥsanantabuddhānāṃ
āḥvedavide
svāhā
迅疾持真言:
namaḥsamantabuddhānāṃ
mahāyogayogini
yogeśvari
khaṃjarīke
svāhā
百光通照 下第六卷。
namaḥsamantabuddhānāṃ
aṃ
加持句真言:
namaḥsamantabuddhānāṃ
sarvathāśiṃśiṃ
traṃtraṃguṃguṃ
dharaṃdharaṃ
sphāpayasphāpaya
buddhāsatyavadharmasatyavā
ksaṃghasatyakavāsvākavāhūṃhūṃ□dabide
svāhā
ṭha
samāpta
ṭha
書本云:
長承二年九月一日以御筆本奉書寫畢云云,件本隆海僧都本云云,交了興然本。❁