梵語雜名

金陵書局校註版大藏經第五十四函總第二千一百三十七部
翻經大德兼翰林待詔光定寺歸茲國沙門 禮言集
睿山沙門 真源較
有情身分
天泥又素羅(de)(va)‧sura
人摩拏史也(二合)又娜羅manuṣya‧nara
眾誐儞難又若曩ganiṇaṃ‧jana
肉麼娑maṅsa
皮折𡂖麼carmma
血嚕地羅rudhira
膿布野puya
筋薩曩庾sanayu
骨阿悉地儞asthini
髓末熱𭦲majja
毛嚕(去)(引)忙ruma
唾施(二合)史也忙sreṣyama
脂謎娜mena
脈始羅 泥茗sirā neme
糞戍娜śuna
尿母怛羅(二合)mutra
精戍訖攞śukra
面母騫mukhaṃ
頭麼(引)薩頗māsphā
頂始囉śira
額囉邏吒raraṭa
臂部(引)喏bhūja
咽儗里幡griva
喉揭拏(入)咤gaṇaṭṭa
眼斫乞芻又泥呍嚕又阿魯者迦cakṣunetro‧arucaka
眼睫斫乞芻鉢怛羅cakṣupatra
耳羯𡂖拏又喝叻娜又述嚕怛羅karṇakarṇa‧śrūtra
聾阿波曳apaye
鼻竭囉(引)拏karāṇa
口歿地mudhi
舌爾賀(二合)(縛字(無可反))jihva
齒娜多(去)(重)data
牙能瑟吒囉(三合)daṃṣṭra
頂秫遮śuca
心紇哩(二合)娜耶hṛdaya
腎物力迦vṛka
胸污若(引)uja
肋鉢𡂖室pāraśva
肚污娜(引)羅udāra
脇迦車(上)kacha
脊爾哩瑟咤jiriṣṭa
肩薩迦捺skadava
腰迦智kaṭi
髁骨嚩娑底vasati
腿䏶烏嚧uru
爪那佉nakha
膝惹拏jaḍa
足播(引)娜pānda
腕穰迦又設儞尾jadghā‧śanivi
膊哳吒伽caṭaga
胯阿縛(入)薩多avasata
股麼虎 臂也vahu
手賀薩多(二合)末喇麼若嚕hasta
手掌迦薩多怛羅hastatra
指阿遇(上)里aguḷli
胸末喇麼又惹嚕marma‧jaru
指節遏戍(上)里鉢羅靺多負勃嚕忙agulipravartta
脣污瑟姹uṣṭa
鬚麼輸(去)(引)maśo

膓烏娜羅udra
背鉢叻瑟吒pṛṣṭa
髮計戍儞keśuni
髮主拏(去)cuṇa
(無可反)攞vala
生交央伽社多aṅgajata
身捨哩(引)囉又迦也śarira‧kaya
體摩耶maya
者鉢捨也paśaya
見但叻瑟咤又捺羅揭史也tṛṣṭa‧drakaṣya

命戍尾單jivitaṃ
折日迦cajika
色路(去)(引)波ropa
大韈拏varṇa
力末麗曩valena
護娑紇唎skṛ
小韈拏攞varṇala
大摩訶mahā
像鉢羅底麼pratima
長泥(去)(引)伽degha
短賀羅薩者hrasaca
同娑四多又覩里也turya
異鉢叻他(上)迦pṛthak
厚伽曩ghana
單翳迦補咤ekapūṭa
卷吠瑟致多veṣṭita
舒鉢囉捨哩也prasarya
曲烏日樗(癡矩反)ujiṭhu
正鉢囉瑟咤praṣṭa
邪鉢闥也paddhaya
高烏遮uca
凹爾麼嚩(無可反)jimava
平娑麼(亦是等)spa
凸析柱(尼古反)攞caṭula
蔓羅儒(去)rajo
薄鉢囉舍praśa
圓鉢哩曼拏攞又嚩㗚覩攞pṛmaṇḍalavaritura
滿布喇喃pūraṇaṃ
方析覩哩罽拏又阿泥攞caturikeṇaadela
廣吠補里也vipuriya
相攞乞尖拏lakṣaṇa
好枳囉拏吠也kiraṇaveya
端正勢嚩(無可反)又鉢羅娑地迦seva‧prasādika
醜阿勢嚩曩又訥唎縛喇喃asevanadurvarṇaṃ
垢麼(上)(引)攞mara
翳底(丁以反)若羅tijara
淨儞莾攞jimala
淨戍者又戍儞第又戍地śuca‧śuddhe‧śuddhi
無垢尾麼攞vimara
色娜羅彩色之類dara
碧阿迦捨akāśa
(引)攞naira
黃辟多攞又半豆盧mitala‧paṃdrū
赤曷囉迦多rakata
赤路(引)呬(上)多rohita
紅矩素婆(上)kusubha
白室制多ścata
黑訖哩(二合)史拏(二合)又迦攞kriṣṇa‧kara
惡色納羅嚩喇拏durva
色嚩囉拏varaṇa
好色素囉囉拏suvaraṇa
綠播(引)攞(引)舍palaśa
紫乳(而住反)耄羅婆juburabha
影車夜耶chaya
填地指多dhicita
拭本齒娜pucchida
耕賀囉hara
種嗢嚕比哆urumita
畔麼拏maṇa
畝紇麗怛囉亦田也kṣatra
塗禮跛lema
錯問薩吠賀吉底(二合)savekti
麤薩普攞sphala
細薩呬拏ahiṇa
耳羯㗚拏karṇa
聽室哩女(而住反)又室羅縛拏śrīṇu‧śravaṇa
觀嚩路迦耶valokaya
聞輸(上)曩śuna
聲施物駄(二合)śavda
響鉢羅底輸(上)多迦薩嚩羅pratiśutakasvara
見捺喇捨曩又嚩捨也draśana‧vaśaya
言韈折娜vacaṇa
語嚩(無可反)拏vaṇa
應鉢羅底喻多pratyuta
語阿(引)攞波門(俓)答
說泥(去)賒哆又婆史多deśata‧bhaṣita
勅阿吉孃a
奏尾吉孃波底vipati
講尾也企也曩vyakhyana
論嚩戍曩vaśuna
一邊翳咤迦(又云偏也)eṭaka
聽許阿拏日喏哆aṇajijata
讚戍怛羅śutra
詠薩哆嚩stava
歌捨(引)以gāyi
歌捨(引)駄嚩(無可反)śādhava
笑賀娑也又賀𭇟多hasaya‧hasita
哭𡂖(去)縛rava
啼哭嚕娜底rudati
吉 (如下)
凶 (如下)
卜迦(去)muḥkale
嗹㗚他(去)尾地rthavidhi
迦(去)(引)娑kāda
鼻 (如前)
獨迦嚩嚂kavalaṃ
偏 (如前已有)
嗅蘇(上)娜舍(二合)sudśa
氣臭氣之類誐駄gandha
名聞耶舍yaśa
臭納誐馱dugandha
香素誐駄sugandha
舌 (如前)
飢素覩乞史娜又紇數馱stukṣida‧kṣudha
飽阿捨拏aśaṇa
喫地娜又蒲喏娜dhida‧pūjada
飲比縛piva
嚼析喇嚩carva
啗阿薩駄訶aśadaha
味羅娑rasa
羹麼叻瑟姹mṛṣṭa
噉佉馱耶khadaya
癭訖㗚捨kriśa
肥母吒吒moṭṭa

樂素佉sukha
苦納佉duḥkha
始阿怛多a
終阿娜比adapi
甜麼度囉madhura
苦底訖多(二合)tikta
辛迦柱迦kaṭuka
嫌乳遇(上)鉢多jugupta
酢阿銘攞amela

靜舍底śanti
渴涅哩(二合)始dṛśi
身迦(去)(引)野kāya
酌捺喇地dardhi
斟折吒補迦caṭapūka
觸薩婆羅奢(二合)svarśa
著攞輸laśu
封母捺羅(亦印也)mudra
持駄𭋱又駄羅dhare‧dharaḥ
堀涅蘇達彌nirsudami
打比嶶(而上反)pi
駈使揭刺麼迦羅karmmakara
執旨麼羅訶vimaleraha
研設始śaśi
破薜陀又朅拏bhidha‧kaṇa
縛畔陀bandha
牢頴施也又涅鞞達儞yeśya‧nirbidhani
押比始piśi
推儞瑟迦悉多diṣikasta
移散柘羅saṃcāra
打碎畔闍varja
擊跛羅訶儞prahadi
吹布囉以purayi
殺鉢囉拏底praṇati
打賀曩hana
燒諾賀daha
煮跛者抳pacaṇi
破 (前已有之)
斷吒捺娜儞底ṭadananiti
施設鉢羅駄曩比也帝pradanapyata
縛滿駄又縛訶bandha‧vaha
放弭里又誐車底mṛ‧gachati
痛戍攞śula
滅尾娜捨vidaśa
可阿縛悉衍avasyaṃ
助娑訶也sahaya
脩造喻馹曩yujina
護跛攞pala
世路迦ruka
快素悌sudhe
暖烏瑟拏(二合)uṣṇa
寒世多śeta
勢嗢訶可又捺沙訶uhaha‧daṣaha
力麼攞bala
弱納喇麼羅duravala
熱馹嚩囉jvala

熟鉢訖縛pakṣa
癢迦拏姹(二合)迦kaṇṭaka
病弭也(引)地myādhi
差薩者(二合)悉底(二合)stasti
瘡瑟車ṣi
養跛里嚩羅paripāra
務迦羅抳karaṇi
坐妹(無背反)捨又儞沙儞也maiśa‧niṣadya
起烏怛他(二合)utta
臥勢耶śeya
敬麌嚕guru
合掌建捨諾佶指kaṃśadakṣi
合十指沙禪里ṣajaṃri
馳喏嚩java
隨努揭哆nugata
行薩怛麼又阿柘囉satama‧acara
走駄(引)嚩dhāva
住底瑟吒(二合)又悉地哆tiṣṭa‧sthita
禮末捺南又末儞弟(古言和南)vadanaṃvande
得鉢羅鉢多prapta
德麌囔guṇa
立烏設囉(二合)掣uśracche

位阿掣acche
催始佉覽śighraṃ
策野曩(亦乘也)yana
取疑叨訖囔gṛhṇa
往夜底yati
遣散畢禮史哆saṃpreṣita
能設枳也śakya
去誐車又誐哆gaccha‧gata
來阿誐車又阿誐哆agaccha‧agata
問鉢哩(二合)車茗pṛchame
相向毘目佉vimukha
親於也補多賜bhūtasi
等素者suca
對面阿毘目地avimuddhi
何處去計拏羅誐車栖keṇaragachase
彼去怛栖誐車銘tasegachame
流窣嚕哆srota
散尾鉢囉枳喇曩viprakrana
落跛底哆patita
浮鉢攞嚩prava
此翳賀又翳難又翳哆eha‧enaṃ‧eta
處薩他多sathata
方泥捨又素儞厥數deśa‧sunikṣu
名娜麼nama
行薩迦羅skara
積句吒kuṭa
阿儞始adiśi
歸捨羅曩śaraṇaṃ
逆誐訶捨嚕gahaśaru
順阿都路麼atuloma
國尾沙野viṣaya
急始竭藍śighraṃ
緩尾娑悌(引)visadhe
如跛他(去)又也儞patha‧yani
聚散伽哆suṃghata
散 (前已有)
滅 (前有之)
乏戍多śuta
息尾戍麼viśuma
東布㗚嚩purva
內毘也捺哆覽vyadatraṃ
外嚩呬喇駄vahirdha
無始阿努婆嚩底anubhavati
初阿儞adi
南捺乞史(二合)拏dakṣaṇa
西跛室制麼paśvema
北烏多羅uttara
上烏波羅又嗢喇駄縛upara‧uloraddha
下係瑟姹(二合)麼heṣṭama
中寧也nedhyaya
間阿娜(重)羅addara
寬尾悉底(二合)㗚拏(二合)vistirṇa
窄糝但質多santacitta
廣尾布羅vipura
普娑末捺哆samantata
遠弩羅dūra
近薩銘波又阿薩儞泥samepa‧asanine
深儼毘羅玉𠰘也gambhīraguhya
到糝鉢羅(二合)(引)波多(二合)saṃprāpta
不到那三(去)鉢羅(二合)波多nasaṃprāpta
步跛娜pada
未到那怛(引)縛三(去)鉢羅波多natāvasaṃprapta
上馬阿濕縛(二合)烏迦羅aśvaūkara
下馬阿濕縛(二合)烏娜(引)aśvaudāra
入鉢羅(二合)尾捨praviśa
出儞迦羅nikkara
送鉢禮沙也pareṣaya
迎鉢囉底喻捺誐麼曩pratyudaśamana
喚阿麼怛羅曩amatrana
招茗捺哆medata
追阿羯㗚史哆akarṣita
心指多citta
意麼那mana
思指底citta
現素儞刺麼攬suniramalaṃ
命呼命也鉢羅曩prana
隨娑佉也sakhaya
記薩沒里(二合)底(亦念也)samṛti
念娑麼(二合)囉smara
思母喇佉murkha
智日若曩jñāna
忘尾娑麼(二合)羅vismara
知惹儞又云喏哆jini‧jata
識婆哩惹儞bharijani
苦諾佉duḥkha
能知曩喏娜底najñāti
極素率𭌎susto
何知吉惹儞kijani
不知那惹儞najani
貪囉(引)誐rāga
煩惱吉捨kleśa
嗔泥沙又嚕瑟吒又訖羅駄deṣa‧rūṣṭa‧kradha
癡謨賀又怛叻瑟曩moha‧tṛ
信室唎儞弟śrīddho
受壹瑟吒iṣṭa
喜那史吒(二合)naṣṭa
愧末毘也曩mavyana
吉戍麼śuma
凶戍婆śubha
悲跛哩泥嚩pṛdeva
惱儞尾蘖曩nivigana
哀嚕娜曩rudana
賭瑟室也
苦努企哆dukhita
樂蘇吉施羅sukhiśra
憂戍迦śuka
嗔迦史吒kaṣṭa
怒計陀kedha
不善阿迦里也曩又阿娑度akaryanaasadhu
善迦里也karya
好主乞史cukṣi
玅曼乳maṃju
惡尾嚕又怒瑟吒viru‧duṣṭa
是戶底又婆縛底又翳嚩huti‧bhavati‧eva
不是那戶底nahuti
命喏嚩jva
解脫木底mukti
暴惡鉢囉戰拏pracaṇḍa
福補哦曳pūṇye
禍比怛囉pitra
如此翳舍eśa
不如此那翳舍naeśa
願嚩囉又鉢羅抳vara‧praṇi
得鉢囉鉢底prapati
不得阿鉢羅鉢底aprapati
慳母履衍murye
欲剌者raca
須鉢囉(二合)庾(引)惹那prayojana
聰明波尼多paṇita
必阿嚩羅悉也avarasya
睡捨以哆śayita
患羅婆史吒(二合)rabhaṣṭa
畏婆野又嚩地也bhaya‧vadhya
驚那羅(二合)娑nrasa
和合尾也密室羅vyamiśra
唯獨迦縛里衍kavaliyaṃ
罪播半憍末陀pāpakaumardha
姪梅土曩maiṇḍana
勤尾唎也virya
阿(引)攞娑也ālasya
法達麼dharmma
恩烏跛迦upaka
活爾嚩jva
毒尾沙viṣa
業羯麼karmma
作羯𭋱曩karena
何作計羯𭋱kekare
所作事羯唎尼也kariṇya
傳散泥捨saṃdeśa
矝迦嚕抳也(亦悲也)karuṇya
愛鉢也pṛya
事迦他katha
真娑怛哩satri
妄沒哩沙mṛṣa
有阿悉底asti
無那(引)悉地nāsti
常儞怛也ditya
無常阿儞怛也aditya
盡訖沙也kṣaya
無著曩攞日喏nalajñā
無耻悉瑟吒播siṣṭapa
無慚阿紇里ahrī
無愧阿努波耶anupya

撿挍誐吠史gaveṣi
求麼誐maga
我麼麼mama
汝怛嚩又悉怛縛又怛縛也tva‧sitva‧tvayā
委寄毘輸嚩娑儞覩viśuvasanitu
乞毘厥數迦bhikṣuka
我許麼銘羅mamera
彼許怛娑計(二合)羅taskera
強嚩攞vara
劣薩縛刺跛svalapa
羸納喇嚩攞durvala
自阿波拏又阿怛麼apaṇa‧atma
他人波(引)羅麼拏史也pāramanuṣya
數誐抳多gaṇita
算比拏多piṇata
幾計底(丁以反)keti
各各薩嚩迦薩嚩迦svaka◇
限鉢縛(二合)麼(引)拏pvamāṇa
最初鉢羅他門prathamuṃ
盡訖叉庾kṣayu
全阿羅駄(二合)(引)ardvā
欠奧拏oṇa
單計攞嚩kelava
雙瘦誐攞yugara
一翳迦eka
二那尾底niviti
三咥哩(二合)拏triṇa
四折怛嚩(二合)哩catvari
五半者paṃca
六殺瑟吒又殺吒哆ṣaṣṭa‧ṣaṭata
七䬃鉢多sapta
八阿史吒(二合)aṣṭa
九那嚩nava
十捺捨daśa
十一翳迦捺舍ekadaśa
十二娜縛(二合)捺舍ddhadaśa
十三那羅庾捺舍narayudaśa
十四折覩羅(二合)捺舍catradaśa
十五半者捺舍paṃcadaśa
十六數捺舍ṣudaśa
十七䬃鉢多捺舍saptadaśa
十八阿史吒(二合)捺舍aṣṭadaśa
十九翳俱(引)拏尾舍ekoṇaviśa
二十尾舍viśa
廿一翳迦(引)尾舍ekaviśa
廿二那縛(二合)尾舍ddhaviśa
廿三怛羅(二合)庾(引)尾舍trayuviśa
廿四折都栗尾(二合)舍catṛviśa
廿五半者尾舍paṃcaviśa
廿六稍尾舍ṣaviśa
廿七䬃鉢多尾舍saptaviśa
廿八阿史吒尾舍aṣṭaviśa
廿九翳罽拏那(四十二合)舍ekeṇaśa
三十咥哩(二合)舍triśa
四十者怛嚩(二合)哩舍catvariśa
五十波娜縛(二合)(引)舍pandhaśa
六十𭣫瑟耻(二合)ṣaṣṭi
七十䬃鉢多底saptati
八十阿勢底aṣeti
九十那縛底或曩縛底也navatinavatya
九十五加半遮kapaṃca
一百設底或設多或設帝śatiśataśate
一千娑賀娑羅sahasra
十萬攞乞史(二合)億也rakṣi
一萬跛麼儞又鉢羅陛娜pamani‧prabhena
千萬句kuṭi
八千麼瑟吒娑訶薩羅maṣṭasahasra
八萬四千折覩羅(四)阿始底(八十)娑訶薩羅(千)catoraaṣitisahasra
十九千曩嚩(九)始底(十)娑訶薩羅(千)navaṣitisahasra
十二百捺嚩(二合)那捨捨多(一千二百也)dvādaśaśata
二萬娜嚩尾捨底娜娑訶薩羅navaviśatinasahasra
八十千麼瑟吒娑訶薩羅maṣṭasahasra
四八四折覩室者覩catuścatu
三八四咥哩柘覩tricatu
八萬四千析覩羅悉底娑訶薩羅caturaṣitisahasra
三七咥哩䬃鉢多trisapta
福本puṇya
功德麌曩guṇa
富伊濕嚩(二合)囉iśvara
貧娜哩捺羅(二合)daridra
多縛戶儞vahuni
少阿臘麼alama
分賀(引)誐hāga
秤捺覩攞datula
兩波羅pira
肘賀薩多hasta
斛句賀kuha
斤鉢羅(二合)薩他prastha
升加嚩制又鉢囉薩他kavace‧prastha
重誐嚕garu
輕攞戶又攞具lahu‧laghu
斗阿頗迦āphaka
買吉里(二合)野kriya
賣尾吉哩(二合)耶vikriya
與娜儞耶dadya
與儞那嚩底davati
與儞泥徒dedo
與我泥茗deme
取𭋱娜又疑叻訖曩rada‧gṛhṇa
得羅嚩駄(二合)又婆嚩都又駄婆吠又鉢羅補迦ravda‧bhavatu‧dhabhave‧prapūka
失那史也吒daṣyaṭa
貨妹攞鉢哆mailapta
奪賀囉hara
賊制囉cera
盜布始多puṣita
雇勃叻哆迦bhṛtaka
財阿㗚他artha
物縛薩覩(二合)(亦方也)vasto
絹鉢吒paṭṭa
白疊却波(引)薩karpāsa
布網誐maṅga
布他者拏thacaṇa
絲鉢吒蘇覩paṭṭasutu
錦指怛囉(二合)citra
繡素指迦喇麼sucikarmma
綾鉢吒(二合)(上)誐paṭṭaga
綿迦指kaci
裁迦畢比哆kapipita
衣縛娑怛囉(二合)vasatra
針蘇指suci
縫徙縛(引)尾saivabi
寶囉怛那(二合)ratna
金素(引)嚩哩拏suvarṇa
銀嚕比也rupya
銅多(引)麼囉(二合)tāmra
鍮石里底(丁以反)riti
金鐵總名路賀roha
鐵阿野娑ayasa
賓鐵比拏piṇa
真珠目迦底(二合)mukti
頗梨薩頗置迦sphaṭika
瑠璃吠努(尼古反)璃野vaiṇuriya
金剛縛日羅(二合)vajra
金鐵寗曩(引)羅nenāra
貝錢劫縛(二合)拏kvaṇa
錢波拏paṇa
將去寧那nena
將來阿(引)儞sādi
幾價計底慕攞ketimula
賤三(去)麼囉誐(二合)samargha
貴麼賀麼(上)誐mahāmaga
食阿(引)賀羅āhara
飲薄羯多pakata
羹帶麼泥tevaṇe
飲播曩迦panaka
酒蘇羅又昧娜也sura‧medya
油帝攞tela
餅滿拏maṇḍa
粥辟爾mini
臛捺羅嚩drava
鹽路拏loṇa
鹽羅嚩拏lavaṇa
美沒叻瑟吒mṛṣṭa
蘇伽里(二合)多ghṛta
酪娜地dadhi
蜜度麼dhuma
栗畢哩孕遇pṛyaṃgu
醋主訖迦cukika
米照(引)攞cola
乳吉史羅kṣira
米怛怒(尼古反)羅tanura
麵迦抳迦kaṇika
麵阿(引)吒āṭa
喜團攞覩迦latuka
大麥耶縛yava
小麥遇度麼gudhuma
小豆母誐muga
豆麼史(引)maṣī
大豆矩攞他kulatha
漿建旨迦kacika
稻舍(引)理śāri
菜舍(引)佉麼śākama
蘿蔔畒羅mura
菲櫱哩惹曩gṛjana
親羅他(引)rthā
怨娑訥嚕śatro
童矩麼羅kumara
女人悉咥哩strī
童女矩麼哩kumari
丈夫布嚕沙purūṣa
閹人舍拏śaṇa
婦女麼𠰘理mahla
閹捺本娑迦dapūṃska
小兒娜(引)囉迦nāraka
女子娜(引)哩迦nārika
母莾多(引)matā
父比多(引)mitā
祖比多(引)麼賀pittāmahā
兒補怛羅(二合)pūttra
女底呬多ktita
兄弟婆囉(二合)(引)多bhrata
姉妹縛疑儞婆vaginibha
善友賀里也曩蜜怛羅haryanamittra
夫婆多(引)囉bhatāra
婦婆哩野(二合)bharya
婦婆(引)庾bhāyu
族矩囉kura
眷屬跛儞嚩羅panivara
姓剎怛囉kṣatra
名曩(引)麼nāma
商縛抳喏vaṇija
同伴薩賀(引)耶sahāya
友密怛羅mittra
眾會鉢喇沙地praṣadhi
婚尾縛(引)賀vivāha
媒怒底ḍati
女夫惹麼(引)怛羅(二合)jamātra
奴娜(引)娑dāsa
婢娜(引)枲dāsi
師烏波(引)儞也(二合)(和上也)upādya
弟始史śiṣi
主娑縛(引)㗚多svārta
客阿薩覩asatu
貴麼訶喇伽mahāraga
賤娑麼喇伽samargha
平安俱舍羅(亦善也)kuśara
安穩訖始(二合)麼kṣima
吉薩縛(二合)悉底svasti
王羅(引)惹rāja
臣跛怛哩matri
達官阿(引)莾底也āmatya
大王麼賀羅(引)惹mahārāja
最大麼賀mahā
達官三(去)麼多(去)samata
第二三(去)滿多(重)samanta
太子庾誐羅(引)惹yugarāja
長者疑叻賀鉢底gṛhapati
舍人滿怛𭋱mantare
主波底mati
賤注囉cura
將軍細曩波底軍主也senapati
兵眾迦怛縛(引)縛羅katvāvara
百姓路(引)迦loka
吠舍吠舍也vaiśaya
村邑誐囉(二合)麼grama
戍陀戍捺羅śudra
宰官泥誐麼degama
使度多dhuta
大臣麼底也matya
官司羅(引)惹矩羅rājakura
戰庾怛遮(二合)yutva
勝儞囉爾(二合)多jirjita
退寧嚩栗多(二合)nevartta
寺尾賀(引)囉vihāra
家阿縛捨avaśa
天廟泥縛矩羅devakura
出家波吠(引)儞野pavaidya
俗人誐囉娑他garasatha
醫師吠儞也(二合)vedya
讀泥娑desa
教設娑怛羅(三合)śastra
書補薩多(二合)迦pustaka
句跛娜pabha
經蘇怛羅suda
義阿囉他(二合)artha
紙迦迦里kakari
字阿乞史(二合)囉akṣira
墨麼史maṣi
筆迦羅忙(半奇)karama
孝烏播迦羅upakara
奉事鉢羅麼曩迦里也pramanakariya
侍述路迦śoka
盡只怛羅citra
書疏迦reka
寫理棄多likhita
教始乞史(二合)尾śikṣivi
學始乞史(二合)多śikṣita
懷孕誐陛㗚尼(二合)gabherṇi
生㘃多jata
三生咥哩若底trijati
婉嚩(引)羅vāra
老嚩拏又惹囉vaṇa‧jara
病弭也(二合)地myadhi
差娑縛悉底(二合)svasti
死母娜muda
年縛哩史(二合)varṣi
年薩嚩縒羅svasara
月莾(引)娑又戰捺羅māsacandra
白分戍迦攞(白)博乞史(二合)(分)śukalapakṣi
黑分訖里(二合)史拏(二合)博乞史(分)kuṣṇapakṣi
正月祖怛羅cutra
二月吠捨(引)佉veśākha
三月際史吒(二合)jeṣṭa
四月阿沙(引)荼aṣāḍha
五月室羅(二合)縛拏śravaṇa
六月跋捺羅(二合)婆娜bhandravada
七月阿濕嚩(二合)aśva
八月迦㗚底(二合)迦karttika
九月麼囉誐始羅maragaśira
十月布史(引)pūṣi
十一月娑誐又麼佉sagamakha
十二月頗攞遇抳phalaguṇi
春疑哩沙gṛṣa
春正二月縛娑多vasanta
三四月訖哩(二合)史麼(二合)kṛṣma
秋捨囉致śaraṭi
夏五六月縛哩沙囉(引)怛羅(二合)variṣarātra
七八月
冬九十月呬麼多himata
十一十二月始始羅śiśira
日儞嚩沙晝也divaaḥ
剎那揭沙曩kṣana
食前布羅縛(二合)賀拏purvahaṇa
午時麼馱也(二合)賀拏(二合)madhyahṇa
日西已後沙野(引)賀拏ṣayāhaṇa
時迦(去)攞kāra
節哩覩ritu
今日多縛儞也tvanya
日儞嚩diva
昨係爾heni
今阿爾adi
明戍以śuyi
明日涅務作那底曳nimucaknatye
後分鉢室旨半他麼paścipaṃthma
後日波羅戍以praśuyi
旦鉢羅(二合)捺哩(二合)沙pradṛṣa
暮尾迦攞又哆吒vikala‧taṭa
晝儞嚩娑divasaḥ
夜囉(引)怛哩rātri
中夜末地也囉怛哩maśyarattri
久指羅cira
災難比拏嚩piṇava
新曩縛nava
舊布羅嚩(二合)又補囉曩purva‧pūrana
今阿戶拏又阿儞也ahuṇa‧adya
今三(去)鉢囉(二合)娜saṃprada
城曩誐囉nagara
村誐囉(二合)麼grama
封步(引)迦底(二合)bhūkti
宅誐囉gara
宮補羅pūra
門娜縛(二合)哩ddhari
林嚩泥vane
園烏儞也(二合)(引)曩又阿羅麼(亦蒙也)udyanaarama
道鉢娜他(二合)又末喇誐pantha‧marga
橋細覩setu
船夜曩波怛上yanapatra
馬車囉他rtha
車舍迦他śakatha
轝庾誐yuga
床佉吒khaṭa
座阿(引)薩曩āsana
井矩波kupa
世界路迦馱(引)覩rukadhātu
地鉢里(二合)體尾又託史麼pṛthivi
地步(入)弭bhumi
天神泥縛多devata
天宮泥縛補羅devapūra
虛空阿迦(引)舍akāśa
日阿(引)儞底也(二合)āditya
日蘇哩也(二合)又婆薩迦surya‧bhaska
月𤊕(引)弭
寒 (前已有之)
熱 (前已有之)
月戰捺囉(二合)candra
宿諾察怛羅nakṣatra
燈儞播dipa
星曩(引)囉迦nāraka
陰車也chaya
陽阿路迦aruka
月蝕戰捺囉(二合)誐羅賀cabhdragaraha
雲銘伽megha
風婆庾vayu
雨縛羅底又縛紇沙底varati‧vakṣati
雪係麼kema
霜覩沙(引)羅tuṣāra
露波嚕(二合)沙拏(二合)prūṣka
霞怛(引)畒嚕拏tāmuruṇa
虹印捺羅馱努ibhdradhaṇu
霓薩嚩拏哆◇ṇata
電尾儞庾(二合)vidyu
雷誐羅惹(二合)哆garjata
霹靂尾女(而住反)縛吒(重)vimyuvaṭṭa
陽炎麼(引)哩制庾māriceyu
塵度哩dhṛ
塵曪惹raja
光明縛婆娑vabhasa
闇阿吐迦(引)羅adhukāra
水波(引)抳pāṇi
水烏娜迦udaka
氷覩女(而柱反)tumyu
化儞㗚咩哆nirmeta
沫比(去)拏piṇa
聚迷里meri
散尾鉢羅枳喇曩viprakirana
泡設那沒那śanavuna
流水縛拏播(引)泥vaṇapāṇi
流卒嚕哆srāta
泉曩尾又若囉navijara
濁迦沙kaṣa
渠鉢羅拏羅praṇara
泉水彥馱縛波抳gandhavapānī
清水鉢羅三(去)曩波(引)抳prasanapānī
濁攞抳怛跛抳laṇitapānī
沙縛嚕迦varuka
泥迦羅那(二合)麼karnama
海三(去)母捺羅(二合)娑誐羅samudrasagara
池布沙迦(二合)羅儞又娑羅曩puṣkaranisrana
火阿擬儞(二合)agni
烟度麼dhuma
灰婆薩麼bhasma
焰阿㗚制(二合)arca
炭阿(引)擬囉āgira
樹沒哩(二合)乞沙(二合)vṛkṣa
華補逝波puṣpa
菓頗羅phara
根母攞mula
葉鉢怛羅pattra
枝舍佉śakha
皮縛攞迦(二合)攞valkala
蘃計捨羅kesara
嶺始佉羅śikhara
草誐娑ghasa
子尾惹vija
山播囉嚩(二合)多parvata
山擬哩giri
野娜縛又阿吒尾dava‧aṭavi
峯矩ku
石世攞sela
土半素paṃsu
鳥博乞史(二合)抳pakṣiṇi
翅博乞史(二合)pakṣi
翅翎博乞沙(二合)跛怛囉pakṣipatara
尾補㗚體(二合)purthi
熟播(引)迦pāka
生阿(引)麼āma
趣迦也六趣也kaya
畜生波戍又咥哩也遇庾儞paśu‧triyaguyuni
象薩悉體多(二合)又誐惹sasthita‧gaja
牛陛例(二合)娜bhreda
特牛誐麼gama
𤙤牛誐尾gabi
水牛麼呬沙mahiṣa
駱駝烏瑟吒羅uṣṭra
驢誐囉娜又誐羅garada‧gara
羖羊囉他(二合)誐攞rthagara
白羊謎沙meṣa
羖羊縛迦攞vakara
猪蘇迦攞sukara
狗俱俱囉kukura
騾吠娑囉vaisara
鹿𭭷㗚gṛga
馬阿濕縛aśva
草馬縛拏尾vaṇabi
乘夜曩yana
中國麼馱也泥舍madhyadeśa
邊地鉢囉(二合)底也(二合)底迦pratyatika
邊地人宜例車precha
處處薩他泥sthane
漢國支那泥舍cīnadeśa
天竺國呬怒(上)泥舍indudeśa
波斯波(引)囉悉pārasi
突厥覩嚕娑迦又誐曩trūsakagana
胡蘇哩sulī
罽賓劫比舍也karpiśaya
吠火覩佉羅tukhara
龜茲俱支曩kucīna
于闐矯(引)㗚多(二合)曩korttana
吐蕃僕吒bhuṭa
崐崘儞波(引)多(重)攞jipāttala
高麗畒俱理mukuri
烏長烏儞也曩udyana
摩伽陀國摩誐娜尾沙野magadabiṣaya
王舍囉惹訖哩(二合)呬rājakṛhi
舍衛室囉(二合)縛悉地(二合)śravasthi
迦毘羅城迦尾攞縛娑多(二合)kabilavasta
迦閃弭迦閃弭囉kaśamira
京師矩畒娜曩kumudana
吳播囉縛娜paravada
蜀阿弭里努amṛdu
神係縛哆hevata
鬼步多bhuta
天女泥縛迦儞也devakanya
鬼比舍旨piśaci
乾闥婆彥達闥縛gandharva
鳩槃荼鳩滿拏kumbhaṇa
夜叉藥乞叉yakṣa
羅剎羅(引)察婆rākṣa
阿修羅阿素洛asura
富單那布單那pūtaya
迦吒富單那迦吒布單那kaṭapū
緊那羅
摩睺羅伽摩護羅誐mahoraga
迦婁羅蘖嚕拏garuṇa
仙哩始riṣi
獸沒里(二合)誐mṛga
師子枲伽sīgha
虎弭也(二合)竭囉vyakara
鹿捨麼攞śamala
狼嚕賀ruha
犲哩乞沙(二合)rikṣa
狗指怛羅(二合)citra
兔始始迦ṣiṣika
鼠母蔗迦muṣaka
兇狼曩矩攞nakura
麝迦薩吐(二合)囉kastura
犀佉作(上)khaca
麞賀哩拏hariṇa
猴麼迦羅makara
猫指吒羅ciṭara
熊縛囉賀varaha
獺烏捺羅(二合)udra
狐惹帽迦jamaṅka
龍曩誐naga
鵝賀捺娑(二合)hadsa
鴨阿膩adi
龜俱羅麼(二合)kurma
蛤戍吉底śukti
螺舍佉śaṅkha
鼈迦囉娑(二合)波karcapa
魚麼娑masa
蛭惹嚕迦jaruka
蝦蟇曼榒(尼曲反)迦majoka
蟹迦羅迦(二合)吒karkaṭa
金翅鳥蘖嚕拏(前已有之)garuṇa
鳳爾縛爾縛也jvā◇ya
鷹播(引)野細pārasa
雀折微迦cabika
蝙輻折羅麼折微迦caramacabika
鵄伊理迦又阿梨耶irika‧arya
鴿播(引)羅縛多pāravata
雞矩羅俱(二合)吒kukkuṭa
鷰麼羅他(二合)伊martai
鵲迦囉(引)伊karāi
烏迦迦(去)(引)迦kakāka
鸛滯(引)矩tyeku
鸖嚕喏ruja
孔雀麼庾囉mayura
雉底底羅titira
鴛鴦折迦羅娑迦cakaraska
雁鷗俱嚕闥(上)krodha
鸚鵡戍迦śuka
蟲鉢囉(二合)拏praṇa
虵薩跛sapa
蝎沒里(二合)室制迦mṛśveka
蠅麼乞史(二合)makṣi
蜂麼乞史(二合)迦makṣika
蟬質羅(重)cirra
䖟娜娜娑dadasa
蜘蛛句里也korya
鼠婦佉羅
螢火佉儞曳(二合)多迦khanyetaka
蚯蚓嚕弭蘇折迦rumisucaka
螻蛄榒(尼曲反)沙joṣa
蜋訖里(二合)瑟拏(二合)娑婆羅麼蘇折迦kṛṣkasabhuramasucaka
蟻子比辟里迦pipṛka
幾里乞史(二合)rikṣi
虱庾舍yuśa
蚤比數迦piṣuka
壁虱滿戍拏maṃśuṇa
棗悉止sici
樹沒力訖沙mṛkṣa
杏阿(引)舍儞矩āśaniku
桃阿(引)嚕āru
李尾囉細曩birasena
梨吒那娑ṭanasa
柰比㘑縛多prevata
石榴娜捻(儞屈反)麼dadima
白楊阿(引)拏縛(二合)āṣṇava
青桐怛里(二合)跛哩抳(二合)triparṇi
胡桃阿乞弭(二合)囉akmira
柳制多沙cetaṣa
黃桐波吒攞paṭara
柿底孕覩娑tyaṃtusa
松止拏ciṇa
栢鉢那麼迦panamaka
槐羅瑟吒(二合)raṣṭa
苦楝溺縛dhaḥva
枇杷覩怛婆(二合)那(引)毘tutbhanābi
蓮鉢納麼padma
藕摩哩拏(引)攞mariṇāla
荊建折迦kaṃcaka
藥毘社bhaiṣajya
蒲桃捺羅(二合)乞史drakṣi
𦬔止毘拏cibiṇa
菱舍哩(二合)虎吒迦śṛhoṭaka
壹乞芻(二合)ikṣu
烏麻底攞tila
麻傍(上)誐vaṅga
蔓菁遇遇嚕guguru
葵素韈者羅suvacara
苦菜迦者麻(引)指kacamāci
苽囉曀rae
苜蓿薩止(二合)薩多(二合)svista
冬苽禁滿拏kimaṇa
䓗波攞拏palaṇa
蒜攞戍曩laśuna
藥 (前已有之)
大黃鉢納麼(二合)者哩padmacari
天門冬舍多(引)縛哩śatāvari
黃精乞施(二合)囉迦(去)罽微kṣirakākebi
地黃辟多波者pitapaca
昌蒲縛者vaca
𦾧蕷瞢誐縛㗚膩(二合)maṅgavarṇi
菊捺羅(二合)縛拏dravaṇa
甘艸麼度野瑟置madhuyaṣṭi
牛膝阿波麼囉誐(二合)apamarga
蒺䔧矯乞芻(二合)囉kākṣura
枸杞烏背娜麼upaidama
升麻訖里(二合)瑟拏(二合)kṛṣṇa
枡沒嚕vrū
訶梨勒賀唎怛繫hlatake
毘醯勒尾吠怛迦bivetaka
菴摩勒阿摩攞迦amalaka
薑阿捺囉迦adraka
乾薑室哩(二合)誐吠囉śrīgavera
胡枡摩哩者mṛca
畢鉢比鉢理pipṛ
香附子母薩怛(二合)迦mustaka
菁蘘波橎吒papaṭa
酢草只泥誐(二合)理cidgali
縮砂蜜素乞史(二合)謎囉sukṣimera
秦膠怛囉耶麼拏tramaṇa
沙磄遇怒gunu
戎鹽細馱滿sedhamaṃ
烏鹽訖里(二合)瑟拏(二合)攞縛拏kuṣṭalavaṇa
弓馱怒沙dhanuṣa
箭劒(引)努kāṇu
幡波哆迦pataka
射乞施(二合)波kṣipa
棑頗曩phana
太刀竭誐kharga
刀阿庾馱āyudha
錐阿囉ara
刀子㗚唎也(二合)rirya
鎌娜怛嚂datraṃ
矟誑(上)多
槊幡捨paśa
戟怛力戍攞triśola
斫嗔(上)馱cchinda
旗計都kātu
傷乞史多kṣita
囊吠瑟致多veṣṭita
幢馱縛(二合)若ddhaja
甲三(去)曩(引)賀sanāha
旗纛始誐śiga
幢計覩ketu
鏾鑑沙攞婆嚕ṣalabharu
鞭攞哆lata
杖攞矩吒lakuṭa
輪桾都又斫訖囉kuntu‧cakra
棑頗囉phara
𮈓沙訶茗捨ṣabhameśa
越斧跛羅戍paraśu
斧矩蛇囉(重)kuṭarra
綱喏攞jala
鉤鴦俱者aṅkuśa
繩囉日乳rajju
羂索播(引)捨pāśa
鐵槍設薩怛囉(二合)計攞śasatrakela
輪斫羯囉(前已有之)cakra
枷矩娜拏kudaṇa
鏁儞誐主nigacu
械賀柅haṇi
冑儞佉縛(二合)多nikhvata
鈴建迦抳kaṃkaṇi
竄設羯底(二合)śakti
螺 (前已有之)
鼓陛哩又云娜覩bheridatu
鑺迦柅怛囉(二合)kaṇitra
鋸迦羅波怛羅karamatra
鑿寧賀儞nehani
器婆(去)(引)惹bhāja
盤係攞kala
盌迦(去)(引)柱囉kāṭura
杓者柱caṭu
匙迦攞(引)指迦kalācika
瓶矩邏攞kurala
瓫迦攞始kalaśi
大瓫始攞śila
瓫矩盤kubhaṃ
盆拏攞ṇara
𣶶鑵矩抳又云羯囉迦kuṇḍakaraka
齒木娜哆家瑟姹datakaṣṭa
釜賀柅haṇi
鐺迦囉呬karahi
鉢鉢怛羅(二合)pattra
舍伽羅gra
酸棗縛娜羅vadara
墻鉢嚩(二合)迦羅prakara
柱毘底又云薩耽(二合)婆bitistambha
椽迦里孕舍karyaṃśa
梁縛娜舍(二合)vadśa
砌囉縛曩ravana
門娜縛(引)囉ddhāra
門扉娜縛(二合)囉怛囉ddharatra
開室囉底śrūti
閇印捺羅(二合)計攞迦ibhdrakelaka
庭阿疑誐曩agigana
甎臺頻吒bhiṇṭa
鏁商羯羅又怛羅śaṅkara‧tra
鑰匙閇疑(二合)怛羅pgitra
基弭拏miṇa
洋階栗體迦rthika
園怛羅(二合)儞也曩又云阿囉(引)麼(前有之)tradyanaarama
佛堂設怛縛(二合)矩里śatvakuri
經堂達麼矩理dharmmakuri
殿𧃯馱矩吒(此云香殿臺也舍義甬義臺義)gandhakuṭa
浮圖素覩波stubha
像鉢羅底麼pratimā
塔制怛里(二合)cetṛ
庫彥喏gaṃja
藏句捨又比吒迦kuśa‧piṭaka
倉句瑟耻kuṣṭi
店鉢羅娑羅prasara
市賀吒haṭa
道場菩提曼拏攞voddhimaṇḍala
椻曼乳沙maṃjuṣa
蓋跛怛攞patra
衣至縛羅cīvara
扇薩迦捺嚩skadava
閣迦訶kaha
驛娑頗(二合)曩舍攞sphanaśala
衣縛薩怛羅vastra
矩羅覩kuratu
袴怛參(二合)他耶tsanthaya
褌者攞曩又云禁銘曩calanakimena
腰帶跋捺羅bhadra
長被捨(引)羅śāra
裙舍吒迦śaṭaka
瓶迦羅迦karaka
靴迦縛史kavaṣi
釧迦知(上)kaṭi
袋鉢羅世縛praseva
耳璫迦囉拏(二合)縛㗚拏karṇavarṇa
瓔珞訶藍haraṃ
臥具世耶那薩喃śeyanāsanaṃ
倚帶阿也鉢吒ayapaṭa
寶建始kaṃśi
𩒐縛㗚拏varṇa
鬘麼(引)攞māla
冠目矩吒mukuṭa
帷幔葉摩尼
波怒panu
箱閇怛囉囉metra
箸波哩賀也(二合)parihya
脫砒(去)拏piṇa
置闥尾dhati
鏡阿娜喇捨adarśa
蓋車怛羅(前有之)cchaḥttra
𮖐散縛㗚底哆saṃvartita
盛縛哩多又婆囉拏vartabharaṇa
乾戍沙迦(二合)śuṣka
濕阿捺囉(二合)adra
炙怛吠(無背反)tavai
巢阿羅野araya
舍疑叻訶gṛha
廳跛舍攞paśala
窟彥(引)婆gambha
孔嗔(上)捺囉(二合)cchibhdra
厨婆迦底(二合)捨理bhaktiśali
廁縛折矩理vacakuri
樓閣候麼曩komana
樓迦麼kama
帳轝蒲莫迦bumaka
磑焰怛囉(二合)yaṃtra
杖野瑟徵(二合)yaṣṭi
鞭乞施(二合)波kṣima
瓦迦波羅又云舍囉縛kamaraśarava
梯始尼ciṇi
机庇柅piṇi
器婆喏曩bhājana
拂縛(引)羅弭也制曩vāramyacena
旋歷沒羅(二合)麼brama
動劒波底又云婆者羅kaṃpati‧bhacara
跳波補攞papula
屈吠膩vedi
纏波里尾瑟吒paribiṣṭa
申鉢囉(二合)娑疑prasagi
仰著烏怛(引)曩utana
覆著阿那ana
倒波底多patita
破婆誐bhaga
拋車拏chaṇa
厭阿縛瑟吒(二合)avaṣṭa
飛攞縛底又云佉誐者羅拏又云阿(引)迦舍誐麼曩lavatikhagacaraṇaākaśagamana
洗薩那(二合)(引)多snāta
濯鉢囉訖沙門史prakṣamuṃṣi
浮波曬(二合)縛pṣeva
曬素沙拏suṣṇa
滌鉢鉢囉揭沙抳也prakaṣaṇiya
鑽波贊pacaṃ
剌占(上)波caṃpa
堅娑羅sara
脆訖陵(二合)(上)多kṛnta
雜阿(引)計㗚拏(二合)ākerṇa
樂尾步底又云馬瑳縛vibhutimacava
慳路婆lobha
懊惱指多(去)疵拏cittapiṇa
須㬰乞沙(二合)拏剎那也kṣana
涌奧曩(重)賀onnaha
波烏怛麼(二合)utma
沸迦姹多kaṭata
左縛(引)麼vāma
右娜乞史(二合)拏(亦南也)nakṣiṇa
前阿誐囉(二合)多agrata
後娜比吒(二合)多dapṭata
漂跛柅寧娜panīneda
溺跛柅賀囉panīhara
險隘尾沙麼biṣama
讚阿拏鉢羅(二合)舍娜娑(二合)aṇapraśadsa
詈誐(引)理gāri
輕毀波哩步多paribhuta
為去舍那迦śanaka
戲波哩賀沙也(二合)parihaṣya
抃吠娜哩vedari
長滯(他制反)瑟吒(二合)jyeṣṭa
幼羯知沙kaṭiṣa
兄滯瑟吒(二合)婆羅(二合)多jyeṣṭatrabhrata
弟迦怛麼婆囉多katmabhrata
叔伯二名比怛(二合)pitre
伯滯(准上)瑟姹(二合)比怛(二合)jyeṣṭapitre
叔迦知比怛kaṭipitre
祖母比多麼呬pitamahi
外祖母麼多麼呬matamahi
阿嫂滯(去)瑟姹(二合)波羅(二合)爾jyeṣṭabhrani
弟婦迦知婆羅(二合)爾kaṭibhrani
甥多誐泥也taganeya
翁比咥哩也pitriya
舅麼覩攞matula
梵語雜名(終)❁