梵語千字文(并序附刻)

金陵書局校註版大藏經第五十四函總第二千一百三十五部乙
三藏法師義淨撰
為欲向西國人作學語樣仍各註中梵音下題漢字其無字者以音正之並是當途要字但學得此則餘語皆通不同者舊千字文若兼悉曇章讀梵本一兩年間即堪翻譯矣。
梵語千字文舊刻序(附凡例五則)
錦囊玉函曾藏寶冊矣。梵語千字文斯其目也。曩哲傳言義淨三藏之所撰也。然舊籍之中援文才存全書久隱。昔在東武偶摸一本而出敗笥蠧簡之餘未能全矣。頃年遊洛幸得眾本禪餘考訂粗復正策敻博達梵國之異聞大洗蕩聖經之滯疑襲重祕惜獨展眉矣。顧其撰者之訓人汎愛之所及而吾焉廋哉於是強繙函囊從事彫鏤云時享保丁未之春建寅之望瑜伽乘沙門寂明書於洛東僑居。
凡例
一此書一名梵唐千字文安然錄載云慈覺大師之請來今探數本參互考定而未無謬也披覽君子幸得好本再質正之。
一梵唐對儷音韻賒切或不得正考之眾本而無可據則置而不改縱有經軌明文而不據彼削此其意可知耳。
一諸本有異遽難決者間點示之揭之冠首又傍附國字力惠幼學耳。
一和州法隆寺藏中天貝葉二片。般若心經及尊勝陀羅尼也。末出悉曇十四音。今此中梵字形容彼貝葉而與當世書家之蹟互濫難辨隨世焉耳。如彼貝葉齒音第二作ḍha形。脣音第二作pha形者忽示難範故不取之如舌音第二作ṭa。喉音第二作tha。第四作dha及摩多中第四點作ḷ。第七作e別摩多◇作ṛ者雖異例無濫自餘少異披而可見焉。
一今此書也四字成句一齊押韻而數寫數誤文字出沒布置錯亂校之數帙而無可序矧其以唐對梵何詳其趣縱使興嗣次韻豈能併訂二國之語意乎。
梵語千字文譯注
天地日月。陰陽圓矩。晝夜明暗。雷電風雨。星流雲散。來往去取。東西南北。上下相輔。皇臣僕吏。貴賤童竪。刊定品物。策立州主。辨教禮書。置設衛府。父母兄弟孝義弘撫甥舅異隣。伯叔同聚。奉事友明。矜愛貧窶。山庭蔽軒蓋。淨野標。華柱。美素竟千秋嘉聲傳萬古(已上麌姥)。
男女迎嫁。喚命招追。賣買出入。俗務交馳。市店商貨。妍醜強羸。先蒙少贈。今酬重遺。一聞砥礪。再想箴規。謹身節儉。離此而誰。終希惡滅。恒敦福綏。禍如響應。善若影隨。圖名璀璨。積行葳蕤。汝欽叡哲。猶囊裏錐。咸京遵碩德。龜洛啟神師。既能歡夕殞。何得苦朝飢(已上支脂)。
講道論妙。激揚理致。文參疊席。聰過肆。玉砌推賢。石渠讓次。撿驗是非。提撕愚智。紙落浮花。詩成含翠。筆不停毫。句寧易字。意存忠直。弗尚邪媚。獨暢幽情。偏抽雅思。片淑求仁。君子匪器。才伎勿嫌。固難周備。七步沈辭遠。三略玄英祕。銓衡信立人。誠哉未淪墜(已上寘至)。
兵戎偃戟。武帝騰輝。通衢走驛。結陌縈旗。九江躍羽。四海呈威。銅梁截險。劍閣要機。好謀宣敗。臨敵慮微。勝懷大懼雖劣莫欺。魚麗隻進。鶴翼雙飛。赤心罔詐。黃泉指期。元首欣効。賞職靡疑。股肱竭操。佐弼乾基。送使祇連伏。旋旌宿慎歸。息靜肩胸裏戰遂肥(已上微)。
飲食飯菜。鹽酢羹。餅菓喜團。糖蔗噉嚼。薑椒(胡椒)芥(白芥)芋。煮熟斟酌。恭敬持與。盤盂屏却。踞坐小床。返繫衣角。飡罷遷位。齒木梳濯。牛糞塗拭。洗滌匙杓。倉庫厨廳。儲安釜鑊。刀鎌瓮。斧箕繩索。違拒勅條。官司執縛。養身知患本。遂靜棲林薄。專崇社多志。急遣斯封著(已上藥鐸)。
春耕種植。畎畝營農。決池降澤。犁耮施功。嬾夫晨寐。勤士宵興。鞭杖車輿。驢馱馬乘。排槊弓箭。逆順分崩。稻麻豆麥。課役年徵。籌量斛數。計算斗升。絹布肘度。雇價依憑。絲縷箱筐。針綖裁縫。街吟巷吼。瞋笑吉凶。絕嶺新芝碧。危巒舊蘂紅。解帶宜攀折。共鄙田家翁(已上東)。
給園仙樹。鹿苑王城。薜舍梨國。劫比羅營。廻顧戀別。報望恩生。鷄峯隱骨。龍穴潛形。禪河水濬。戒巘巖清。俯悲塵界。猶式遮聽。慈幡永振。慧炬長熒。扶關六趣。開圍十冥。祛除虐毒。軫忍黔靈。嚴儀像殿。寫勘尊經。佛法處。僧念罪輕。位幸當修軌轍。畢至涅槃城(已上康耕)。
袈裟衣瓶鉢臥具衣裳。厚被盛櫃。單裙帒藏。蟲鼠恐齧。浣曬舒張。氍毹綾錦。繡褥芳簷宇蕭灑緩掉鏗鏘。有恥艾臭。無嫌麝香。讚詠歌管。愽奕酒醫。梵音彈舌。悉曇莫忘。願茲利潤。總洽無疆。且題八百。餘皆審詳。早須習奇說。始可向他鄉。聊申學語樣。豈欲耽文章(已上陽唐)。
初因業報。託形母胎。無明種子。造作根栽。識聚因起。名色相依。六處既剖。觸支復推。受愛貪境。取有斯開。見生雖喜。老死還哀。憂悲始去。苦惱終來。如輪環之轉。若箭之催。善居天苑。惡處煻煨。明可信。浩寧猜。四生頻落泊。六趣幾徘徊。眷言明智者。事可傷哉(已上灰胎)。
頭目耳鼻。脣口牙咽。額項毛髮。舌卷胸懸喉缺肩甲。臂腕相連。筋脈瘡疥。指節纖駢。腰背乳助。腎勾牽。臍面脇。膓肚一邊。屎尿充塞。臗偏。皮肉骨髓。膿血周緣。髀腿膝。脛腂腡胼。手足頑痺。恒流唾涎。嗚呼臭穢體。奇哉人並憐。請知生有過莫向死王前(已上先仙)。
唐字千鬘聖語竟
梵語千字文譯注
千文一書。題曰義淨撰。識者非無疑。蓋依全真唐梵文字而製之。託名淨師者也。然有益于初學既已不少。偽也真也。何亦須言。故更附譯注云爾。
安永癸巳初冬望日
沙彌敬光書
svarga娑嚩(二合)羅誐(二合)天
pṛthibi跛𨁫(二合)體(他以反)尾地
surya素(引)哩也(二合)日
cabhdra戰達羅(二合)月
cchāyā縒(引)也(引)陰
ātapaḥ阿(引)多(上)博陽
paripaptā波哩波吒圓
adeśa阿奈舍矩
divaaḥ儞(寧以反)嚩索晝
rātri囉(引)底哩(二合)夜
ālokaḥ阿(引)路脚明
addhakaraḥ阿怛迦洛暗
devagarjati禰嚩蘖惹底(丁以反)雷
bimyu尾儞庾(二合)電
vayu嚩庾風
varṣa縛囉沙(二合)雨
tāraka哆(引)囉迦星
srota素路(二合)多流
megha謎伽雲
vidanita尾娜儞跢散
yati野底(丁以反)往
aiśa阿伊舍來
gata誐哆去
raigṛhṇa攞伊(上)誐里(二合)訶娜(二合)取
purva布羅嚩(二合)東
paśvema波室制(二合)摩西
dakṣaṇa諾乞叉(二合)拏南
uttara烏多(重)囉北
upara鄔跛羅上
heṣṭa係瑟姹(重)下
parasmara跛羅娑摩(二合)羅相
prativaddha鉢羅(二合)底嚩馱輔
devaputtra禰嚩補怛羅(二合)皇
matri摩底哩(二合)臣
dāsa娜(引)娑僕
dibīra儞(寧以反)尾囉吏
mahargha摩曷伽貴
samargha娑末羅伽賤
kumāra俱摩囉童
valatva嚩攞多嚩竪
niyata儞野多刊
śānta扇(引)多定
parivartta跛哩嚩羅跢品
dravya捺羅(二合)尾也(二合)物
abhiṣeka阿毘世迦策
sthita悉體(二合)多立
mahānagara摩訶曩誐羅州
svāmi娑縛(二合)弭主
surasvati娑羅娑縛(二合)底(丁以反)辨
śikṣaca式乞叉左(上)教
niti儞(引)底(丁以反)禮
lekhaḥ隷佉(入)書
svāpitaḥ娑嚩(二合)(引)比多(入)置
uru烏嚕設
saphaṃ娑泮(引)衙
nigamaḥ儞誐莫府
pitā比哆(引)父
matā摩哆(引)母
jyeṣṭabhrāta臡瑟姹(二合)勃羅(二合)多兄
kanyasābhrāta迦儞也(二合)娑(引)勃羅(二合)(引)多弟
śoka戍迦孝
artha遏他義
vṛhat物哩(二合)訶多(半音)弘
prasāda鉢羅(二合)娑(引)娜撫
bhāgineya婆(引)儗寗也甥
sāla娑(引)攞舅
pṛthak跛哩(二合)詫迦(半音)異
paridheṣi跛哩弟史隣
jyeṣṭatṛpi臡(準上)瑟姹(二合)怛羅比伯
pitṛya比怛哩(二合)也叔
ekasthā曀迦娑佗(上)(引)同
mela謎攞聚
praṇama鉢羅(二合)拏(上)摩奉
kāra迦(引)囉事
mittra弭(音泯)怛羅友
pakṣaḥ博乞灑(二合)(入)朋
karuṇa迦嚕拏矜
priya必哩(二合)也愛
daridrā娜哩捺羅(二合)(引)貧
adravya阿捺羅(二合)弭也(二合)窶
parvata鉢縛多山
aṃgaṇa盎(上)誐娜庭
mandarā曼拏囉(引)蔽
ucchrapita烏縒囉(二合)(引)比多軒
cchettra㻮怛囉(二合)蓋
śuci輸(上)止淨
aṭāvī阿咜(上)味野
cihna止(即以反)賀曩(二合)(引)標
puṣpa補澁波(二合)華
stambha娑擔(二合)婆(入)(重呼)柱
mṛṣṭa摩哩(二合)瑟咤(二合)美
śvata濕吠(二合)多素
samāpta娑摩(引)波多竟
sahasra娑訶(上)娑羅(二合)千
śaraṭhu捨囉姹鄔秋
kuśala俱舍羅嘉
śavda攝婆娜(二合)聲
sacāra散左(引)囉傳
prabheda鉢羅陛娜萬
puraṇa補囉(引)拏古
puruṣa補嚕灑男
strī悉怛哩(三合)(引)女
pratyagamana鉢羅(二合)底也(二合)誐摩曩迎
vivaha尾縛賀(上)嫁
hakkara郝迦(引)囉喚
jīvitaṃ爾(引)尾擔命
nimitta儞(引)弭多(重)招
akarṣa阿(引)羯羅灑追
vikrīṇa尾訖利(二合)拏賣
kriṇa訖哩(二合)拏買
nikkala儞迦(重)攞出
praviśa鉢羅(二合)尾捨入
grahi疙哩(二合)呬俗
karalīya迦囉理(引)也務
savyarahara三弭也(二合)羅賀(上)囉交
java惹(自羅反)嚩馳
haṭṭa賀(上)吒(重)市
prasāra鉢羅(二合)娑(引)羅店
biṇija縛抳惹(準上)商
vilā尾訖哩(二合)攞(引)貨
prasādika鉢羅(二合)娑(引)儞(寧以反)迦妍
durvaṇṇa訥縛(無撥反)拏(重)醜
valavahuḥ摩攞縛虎(重)強
durvala訥摩攞羸
purva布(引)羅嚩(二合)先
prasāda鉢羅(二合)娑(引)娜蒙
stoka窣妬(二合)迦少
phovani普縛儞贈
adya阿儞也(二合)今
pratipuja鉢囉(二合)底布(引)惹酬
guru虞嚕重
hovaṇi護縛抳遺
eka曀迦(上)一
śrūta戍嚕(二合)多(上)聞
śilā始攞(引)砥
śela勢(引)攞礪
puna補曩(上)再
saṃjñā僧惹拏(二合)(引)想
garhaṇa孽賀(上)拏箴
nīti儞(上)底規
gorava虞(魚嬌反)囉嚩謹
śarīra設利(引)囉身
pardhva鉢嚩(二合)(重)節
durbhikṣā訥避乞灑(二合)(引)儉
vigata尾誐多離
iha伊(上)賀此
ata阿(上)多而
ko句誰
niṣṭa儞瑟𡛥(二合)終
vara嚩囉希
virūpa尾嚕(引)跛惡
nivṛdha儞(儞逸反)嚩吒(二合)拏滅
sarvakāla薩嚩迦(引)攞恒
guruśraddhā虞嚕室囉馱(引)敦
puṇya本寧也福
susthita蘇悉體(二合)多綏
pīṇa庇拏(引)禍
yathā也佗(引)如
pratiśavda鉢囉(二合)底(他以反)攝娜響
pramyutara鉢羅(二合)底庾(二合)多羅應
kuśala俱捨攞善
yadi也儞(寧以反)若
cchāyā捨(引)也(引)影
anupaścatu阿耨鉢室者(二合)都隨
citrakarmma質怛羅(二合)羯磨圖
nāma曩(引)摩名
mutracira穆怛羅(二合)勢羅璀
śroṣṭamuṃsalā璨
kūṭa俱(引)姹(上)積
saṃskāra僧娑迦(二合)(引)羅行
guthāja虞拏惹葳
sardhala設馱羅蕤
tvayā怛縛(二合)夜(引)汝
guru虞嚕欽
bidaḥ尾諾(重)叡
prajñā鉢羅(二合)惹拏(二合)(引)哲
yathā也佗(引)猶
guñjā虞惹(引)囊
dhenita弟膩多裏
āra阿(引)囉錐
yacchici也竪止咸
mahā摩訶京
gorava虞(魚嬌反)羅嚩遵
śilā始攞碩
guṇa虞拏德
kacapa迦縒跛龜
salaga娑囉誐洛
udghaṭa烏娜伽(二合)吒啟
devata禰嚩多神
śasta舍娑多(二合)師
yadi也儞(寧以反)既
śakya舍枳也(二合)能
tuṣṭa都瑟吒(二合)歡
rattrittra羅怛哩(二合)怛囉(二合)夕
mṛta摩囉(二合)多殞
katama迦多摩何
prapta跛羅(二合)跛多(二合)得
duḥkha耨佉(上)苦
pratyuṣa鉢羅(二合)底庾(二合)灑朝
bhukṣa僕乞灑(二合)(引)飢
vyākhyānaṃ弭也(二合)企也(二合)南講
pathā跛多(上)道
śastra設娑怛羅(三合)論
maṃju曼儒(左鄔反)妙
āsphoṭa阿(引)娑怖(二合)吒激
dyāta儞喻(二合)(引)多揚
vyavahāra弭也(二合)縛賀(引)囉理
artha閼佗致
akṣara惡乞灑(二合)囉文
asphāyi阿娑頗(二合)(引)以參
upurāpara烏補羅(引)跛羅疊
talasi多攞絲(早以反)席
prajñā鉢羅(二合)惹拏(二合)聰
atikrātrā阿底乞蘭(二合)(引)怛羅(二合)(引)過
dṛṣṭi涅哩(二合)瑟置(二合)閱
catvāraṭa左怛縛(二合)曷吒肆
musāra母娑(引)囉玉
carana囉左(上)曩砌
mrera比㘑囉推
bhadra跋捺羅(二合)賢
dakṣiṇa娜乞史(二合)拏石
vāha嚩(引)賀(上)渠
bhaganakṣirya播誐那乞使(二合)里也讓
anatikrama阿曩底紇羅(二合)摩次
vicāra尾左(引)囉撿
pratyakṣa鉢羅(二合)底也(二合)乞灑驗
hoti護(引)底(丁以反)是
anyathā阿儞也(二合)(鼻)佗(引)非
pravicaya鉢羅(二合)尾左也提
sama娑摩撕
murkha母(引)囉佉(二合)愚
jñāna惹拏(二合)(引)曩智
kāka迦(引)迦哩紙
patita跛底多落
prava跛羅(二合)嚩浮
puṣpa補澁跛(二合)花
śrokākavya戍路(二合)迦(上)迦尾也(二合)詩
niṣpani儞澁半(二合)曩成
maryādā摩哩也(二合)(引)娜(引)含
surāga素(上)囉(引)誐翠
kalāma迦攞(引)摩筆
ana阿曩不
accha阿縒(上)停
romnaurṇa路摩曩(二合)嗢囉拏(二合)毫
pada跛娜句
nirupatrava儞嚕鉢捺羅(二合)縛寧
parivartta跛哩韈多(重)易
akṣara惡乞灑(二合)羅字
abhiprāya阿鼻鉢羅(二合)(引)也意
saṃketa僧(上)計多存
riju哩儒(而祖反)忠
sphuṣṭa娑頗羅(三合)瑟吒(二合)直
mapratiṣadha摩鉢羅(二合)底灑(上)馱弗
api阿比尚
mithyā弭(上)體也(二合)(引)邪
prosādika布路(二合)娑(引)儞(寧以反)迦媚
kevala計縛攞獨
praviveka鉢羅(二合)尾吠迦暢
gambhīra儼毘(引)羅幽
satva薩怛嚩(二合)情
avanata阿縛曩多偏
ākarṣa阿(引)羯羅灑抽
praśnaka鉢羅(二合)始儞(二合)迦雅
cinta振多思
khaṃu釰塢片
ṣrārthana沙囉他曩淑
prāyāna鉢羅也(引)曩求
jana惹曩仁
svāmi娑嚩(二合)(引)弭君
putra補怛羅子
ma摩匪
bhājana婆(引)惹曩器
bhaga婆(引)誐才
vijñāna尾惹拏(二合)曩伎
makrā麼迦羅(引)勿
jugupsā儒虞波娑(二合)(引)嫌
kharkhaṭā朅佉吒(上)固
duṣkara訥娑迦(二合)囉難
samanta娑曼多周
saṃpana三半曩備
sapta颯多七
krama訖羅(二合)摩步
nimagna儞摩誐曩(二合)沈
vak嚩迦(半音)辭
dūra怒(引)囉遠
tṛṇi怛哩(二合)抳三
saṃkṣepa僧乞差(二合)跛略
duravavodha努羅嚩冒馱玄
medhāvī迷馱(引)尾英
guhya虞呬也(二合)祕
ucita烏止多銓
tulya覩理也(二合)衡
śraddhā室羅(二合)馱(引)信
sthita悉體(二合)多立
janamanuṣya惹曩摩努灑也(二合)人
abhiprasaṃna阿毘鉢羅(二合)散曩誠
kaṣṭa迦瑟吒(二合)哉
natāvatu曩多(引)縛覩未
sravati娑羅(二合)縛底淪
patita跛底多墜
kadvavāra迦馱嚩(二合)縛(引)囉兵
āyudhastra阿庾馱設娑多羅(三合)戎
yotu細覩偃
śula戍(引)攞戟
yodha喻馱武
kṣatrīya乞剎(二合)怛哩(二合)也帝
abhudgata阿部娜誐(二合)多騰
dyoti儞喻(二合)底輝
jhajhaddhi哩地通
rathya囉他也(二合)衢
dhāva馱(引)縛走
sthānaśalā娑佗(二合)(引)曩舍攞(引)驛
graccha仡羅(二合)蹉結
kṣullevarmma乞芻(二合)儞嚩(無撥反)摩陌
paridheṣṭa跛哩弟瑟吒(二合)縈
dhvaja馱嚩(二合)惹旗
nava曩縛九
mahānadya摩訶曩儞也(二合)江
hakṣa郝乞灑(二合)躍
pakṣa博乞叉羽
caṭvāra左怛嚩(二合)(引)羅四
samudra三母捺羅(二合)海
darśaya捺羅捨(二合)也呈
tejanāṃ帝惹南(引)威
tāṃmra擔(引)摩囉(二合)銅
gṛhadhaṃga仡哩(二合)賀納誐梁
cchitya質怛哩(二合)截
prapāta鉢羅(二合)播多險
kharga朅伽劍
dhavalaghara馱縛攞伽(上)囉閣
prayojana鉢羅(二合)喻惹曩要
vaṅmī縛(引)仰弭(二合)(引)機
bhalla婆(上)攞(重)好
avaskanda阿嚩娑建(二合)娜謀
vidhavī尾馱味宣
vinaśa尾曩捨敗
atta阿哆(重)臨
dhtadava馱怛娜嚩敵
kadācitu迦娜(引)止覩慮
parama跛囉摩微
jaya惹也勝
karja建惹懷
mahā摩訶大
bhaya婆(上)也懼
dadāmi娜娜(引)弭雖
svalapa娑縛(二合)攞跛劣
ma摩莫
paribhava跛里婆(上)縛欺
matssa末寫(重)魚
vitarka尾怛迦麗
kevala計縛攞隻
krama訖羅(二合)摩進
krojje句路(二合)惹洩(二合)鶴
phargunapakṣa發虞曩博乞叉(二合)翼
yugala庾誐攞雙
uṇayati烏拏也底飛
rukta路枳多赤
citta質多心
jāla惹(引)攞罔
kavaṭa迦縛吒詐
pītalaṃ庇多覽黃
umbheda嗢陛娜泉
aṃguṣi盎(上)虞澁指
pratyeka鉢羅(二合)底曳(二合)迦期
ādi阿(引)儞(儞以反)元
prathama鉢羅(二合)佗摩首
tuṣṭa覩瑟吒(二合)欣
ucāha嗢縒(引)賀(上)効
dāya娜(引)也賞
sthānaṃ娑佗(二合)(引)難職
anutnata頞耨但曩(二合)多靡
vicikica尾止枳縒疑
vāhu縛(引)虎股
urū污嚕(引)肱
yatna也但曩竭
dṛḍhḍha涅哩(二合)荼(重)操
sakhāya娑佉(引)也佐
paricāraka跛哩左(引)羅迦弼
deva禰嚩乾
sopanaṃ素播難基
preṣaya必隷(二合)灑也送
preṣaka必隷(二合)灑迦使
bhomadevata部摩禰縛多祇
saṃśreṣa僧室隷(二合)灑連
nahata儞賀多伏
bhramyati囉弭野(二合)底旋
cihna止賀曩(二合)旌
nakṣata諾乞叉(二合)怛羅(二合)宿
bhīruvāra毘(引)嚕縛(引)囉慎
śaraṇa捨囉拏歸
śānta扇多息
skanda娑建馱靜
bhuja步惹肩
vakṣa嚩(無撥反)乞灑胸
abhyentara阿便(上)多羅裏
yudvaḥ庾馱(入)戰
addhāla阿弩(引)攞遂
moṭṭa暮吒(重)肥
panakapiva播曩迦比縛飲
āhara阿(引)賀囉食
bhaḥta薄(入)多飯
śāka舍(引)迦菜
lavaṇa攞博拏鹽
śukta束多酢
bhīvaṇa毘(引)嚩拏羹
drava捺羅(二合)嚩
maṇḍa曼拏餅
phala頗攞菓
modaka慕娜迦喜
latuka嬾覩迦團
guṇa虞拏糖
ikṣu伊乞蒭(二合)蔗
asvada阿娑嚩(二合)(引)娜噉
carva折嚩嚼
sādraka阿(引)捺羅(二合)迦薑
tuṃburubhaphala覩唵(二合)母嚕頗攞椒
marica摩利遮胡椒
rāyī囉(引)移芥
sarṣapa薩利殺(二合)跛白芥
piṇḍalo賓(去)拏嚕芋
paca跛左(上)煮
pakka博迦(重)熟
anumāna阿拏摩(引)曩斟
darviuttola捺喇尾鄔妬攞酌
gurava虞(魚嬌反)囉縛恭
āpekṣa阿(引)閉乞叉(二合)敬
dhara馱囉持
dīyataṃ儞(泥以反)也擔(引)與
phela脾攞盤
patra播怛囉(二合)盂
ekāta頴迦(引)多屏
pheḍa脾拏却
svastikasana娑嚩(二合)娑底(二合)迦娑曩踞
veśśa吠捨(重)坐
apila阿枇攞小
khaṭṭa朅吒(重)床
gracṛ仡羅(二合)戚(戚以反)哩(二合)返
vandha滿馱繫
vastra嚩(無撥反)娑怛羅(三合)衣
koṇa句拏角
bhuṃja盆惹飡
samapta三摩跛多(二合)罷
saṃcāra散左(引)囉遷
sthāna娑佗(二合)(引)曩位
danta難多齒
kāṣṭa迦(引)瑟姹(重)木
kaṃkada兢迦娜梳
dhova度嚩濯
gāva誐(引)嚩牛
śakṛtu捨訖里(二合)覩糞
pralepa鉢羅(二合)隷跛塗
pucchida奔砌娜拭
ṣāca沙(引)左洗
prakṣalita鉢羅(二合)乞灑(二合)理多滌
kalāci迦攞(引)止匙
caṅṭu折跓(吒鄔反)杓
koṣṭika俱瑟恥(二合)迦倉
gaṃja獻惹庫
raddhanaśāla羅馱曩舍(引)攞厨
śālamaṇḍapi舍(引)攞曼拏比廳
saṃcaya散左也儲
ṭhavasukha詫跛素(上)佉安
sthālī娑佗(二合)(引)梨釜
kaṭṭaha迦吒(重)賀鑊
cchariāyudha措哩阿(引)庾馱刀
dātraṃ娜(引)怛覽(二合)鎌
ghaṭa伽(上)吒
kudbha君(上)婆(上)瓮
kuṭārī矩姹(引)哩(引)斧
śurpa戍(書聿反)跛箕
rajju羅儒(重)繩
varatraṃ嚩囉怛覽(二合)索
atikrama阿底訖羅(二合)摩違
viloma尾路摩拒
rajaśāsana囉惹(引)捨(引)娑曩教
ekeka曀計迦條
rajakula囉惹俱攞官
adhikaraṇa阿地迦羅拏司
grāha仡羅(二合)(引)賀執
vandha滿馱縛
paripala跛哩播(引)攞養
śarīra設利(引)囉身
jānīhi惹(引)儞(引)呬知
manda滿娜患
mjara摩惹(二合)囉本
sahāya沙訶(引)也遂
śānti扇(引)底靜
ekākīmukta曀迦(引)枳穆多棲
vana嚩曩林
tana多拏薄
ekāgramana曀迦(引)仡羅(二合)摩曩專
caryā左哩也(二合)(引)崇
svabhumi娑嚩(二合)步弭社
prabhuta鉢囉(二合)步多多
ekacinta曀迦止多志
śīghra始伽羅(二合)急
saṃpraṣa三鉢羅(二合)灑遣
eta曀多斯
sīvana枲(引)縛那封
lagna攞仡曩(二合)著
vasanta嚩散多春
hala賀攞耕
vāvi嚩(引)尾種
vavaḥ嚩嚩(無博反)植
āheṭa阿(引)係吒畎
kṣetu乞差(二合)覩畝
samāra娑摩(引)囉營
kṛṣi訖里(二合)史農
udghaṭa嗢娜伽(二合)吒決
puṣkalaṇī補灑迦(二合)攞抳池
avatāra阿嚩哆(引)囉降
varta縛囉多澤
hara賀囉犁
mathi麼體(池以反)耮
dāna檀曩施
śramaṇa舍羅(二合)摩拏功
sālasya阿(引)攞寫嬾
kaddhāva迦馱婆(二合)婆夫
suryodaya素哩𡀍(二合)娜也晨
śayati捨也底寐
umyukta嗢儞庾(二合)迦多勤
satyuruṣa薩底庾(二合)嚕灑士
rātrī囉(引)怛唎(二合)(引)宵
udita塢儞多興
masatraka麼娑怛囉(二合)迦鞭
lakuṭā攞矩吒(引)杖
śakaṭa捨迦吒(上)車
yuga俞誐轝
khara佉(上)羅驢
bhāra婆羅馱
aśva阿濕嚩(二合)馬
yana野曩乘
phara頗羅排
śakti鑠底槊
dhantaṣi馱拏篩弓
kaṇḍa建拏箭
śatu設覩(引)逆
aḍaloma阿弩路摩順
bhāga婆(引)誐分
patita鉢底多崩
dhānya馱(引)儞也(二合)(鼻音)稻
tila底攞麻
sasya薩寫豆
godhuma娛度摩麥
kara迦囉課
bhara婆囉役
varṣa嚩(無撥反)羅灑年
margaya末(引)誐也徵
śalāka捨攞(引)迦籌
māva摩(引)嚩量
saśaāphaka娜捨阿(引)頗迦斛
gaṇanta誐多數
gaṇanā誐拏曩(引)計
gaṇita誐抳多算
sāphaka阿(引)頗迦斗
prastha鉢羅(二合)娑他(二合)升
paṭṭa鉢吒(重)絹
bhaga畔誐布
hasta賀娑多(二合)肘
vidasti尾娜悉底(二合)度
bhṛtaka勃哩(二合)多(上)迦雇
argha閼伽價
āśraya阿(引)室羅(二合)也依
pratyaya鉢囉(二合)底也(二合)也憑
paṭṭasutraṃ鉢吒素怛覽(二合)絲
sutara祖(引)怛囉縷
piṭaka比吒迦箱
piḍāyī比拏(引)以筐
sucī素止(引)針
sutraṃ素怛覽(二合)綖
karpa劫跛裁
sīva枲(引)嚩縫
vithī尾(引)體(他以反)街
gīti儗(研以反)底吟
bīdhīraccha味地囉縒巷
nāda曩(引)娜吼
rūṣṭa嚕瑟吒(二合)瞋
hasita賀枲多笑
maṅgalya矒誐里也(二合)吉
amaṅgalya阿矒誐里也(二合)凶
cchana親(去)曩絕
śikhara始佉囉嶺
nava曩嚩新
aṃkura盎矩囉芝
ākaśavarṇa阿(引)迦捨嚩(無割反)羅拏(二合)碧
pīṇā庇(引)拏(引)危
kuja君(去)惹(自羅切)巒
purāṇa補囉(引)拏舊
kesara計娑羅蘂
kusadbhavarṇa俱遜婆韈羅拏(二合)紅
udghaḍa嗢娜迦(二合)拏解
vanvana縛怛縛(二合)曩帶
pathya鉢體也(二合)宜
ākraṣa阿(引)迦羅(二合)灑攀
bhagga畔誐(重)折
sāmanya娑(引)摩儞也(二合)(鼻)共
āmana阿娑曩(半音)鄙
kṣatraṃ乞差(二合)怛覽(二合)田
ghara伽(上)囉家
pitāmahā比多(引)摩訶翁
deya禰也給
ārāma阿(引)羅(引)摩園
riṣi哩使仙
vṛkṣa沒哩(二合)乞叉(二合)樹
mṛga摩哩(二合)誐鹿
udyānaṃ烏儞也(二合)(引)南苑
raja囉(引)惹王
koṭṭa句吒(重)城
kutya俱底也(二合)薜
gṛha仡哩(二合)賀(上)舍
ṭaṅga吒(吒降反)誐梨
biṣaya尾灑也國
kalpa迦攞跛(二合)劫
anamana阿曩摩曩比
callani左攞(重)儞羅
sādhana娑(引)馱曩營
marivartta跛哩韈(無撥反)多迴
avaloka阿嚩路迦顧
prīti必利(二合)底戀
atya阿底也(二合)別
pakāra跛迦(引)羅報
ākaṃkṣa阿(引)航(上)乞灑(二合)望
prasada鉢羅(二合)娑娜恩
jāta惹(引)多生
kukuṭa矩俱吒雞
śikhara始佉(上)囉峯
attarāna頞多囉(引)曩隱
asthaka阿娑體(二合)迦骨
nāga曩(引)誐龍
cchidra七捺囉(二合)穴
acṛśya阿濕哩(二合)捨也(二合)潛
saṃstanaṃ僧娑多(二合)喃形
dhyāna(引)曩禪
nadī曩儞(儞以反)(引)河
panīyaṃ播儞(引)演水
gambhīra嚴鼻(引)囉濬
śīra施(引)囉戒
girimurva儗哩沒(引)馱巘
śaila勢攞巖
svaccha娑嚩(二合)縒清
kuvja俱嚩惹(二合)俯
karūṇi迦嚕抳悲
raja囉惹(上)塵
sīmā枲(引)摩(引)界
yathā也他(引)猶
maryāda摩哩也(二合)(引)娜式
nivāraya儞縛(引)囉也遮
icchati伊(上)縒(上)底聽
mautrī每怛唎(二合)(引)慈
patāka跛多(引)迦幡
sadā娑娜(引)永
kapa劍跛袪
prajñāmati鉢羅(二合)惹摩底慧
ulka嗢攞迦(二合)炬
dīrgha儞(寧一反)伽長
prabha波羅(二合)婆熒
aḍalagna阿弩攞琅曩(二合)扶
sīmasanvi枲(引)摩散地關
ṣaṭ殺吒(半)六
gati誐底趣
udghaḍa嗢娜伽(二合)拏開
dhephita弟紕多圍
daśa捺捨十
addhakara頞馱迦(引)囉冥
apanaya阿跛曩也振
bhīta批多除
svitajvala濕尾(二合)多入嚩(二合)攞虐
biṣa尾灑毒
hastakṣatra曷娑多(二合)諾剎怛羅軫
kṣānti乞鏟(二合)(引)底忍
kṛṣṇa訖哩(二合)瑟拏黔
śapaāścarya捨跛阿室左(二合)哩也(二合)靈
vyūha弭庾(二合)(引)賀嚴
iryapathā伊哩也(二合)跛他(上)儀
pratimā鉢羅(二合)底摩(引)像
gandhakuṭimaṇḍapa誐馱矩知曼拏跛殿
likha理佉(上)寫
modhati慕馱底勘
śreṣṭa室隷(二合)瑟姹(二合)尊
sutraṃ素怛纜(二合)經
buddha沒馱佛
dharmma達磨法
sthana娑他(二合)曩處
saṃgha僧伽僧
anusmaraṇa阿弩娑摩(二合)囉拏念
āpatti阿鉢底罪
laghuka攞具迦輕
raya羅也位
prārtha鉢囉(二合)(引)囉他(二合)幸
tatkāla怛得迦(二合)(引)攞當
prakrama鉢囉(二合)訖羅(二合)摩修
vyavasthā弭也(二合)嚩娑他(二合)(引)軌
śakaṭapatha捨迦吒跛他轍
niyata儞也多畢
phokka撲迦(重)至
nirvāṇa儞(儞逸反)縛(引)拏涅槃
nagaraṃ曩誐囕城
kaṣaya迦(引)灑也袈裟
cīvara支嚩羅衣
karaka迦囉迦瓶
pratra鉢羅(二合)怛羅(二合)鉢
śayana捨也曩臥
āsana阿(引)娑曩具
vastra嚩娑怛囉(三合)衣
parhyaṇa鉢賀也(二合)拏裳
ghana伽曩厚
rātrophana囉(引)怛路(二合)頗曩被
paraṇa鉢囉拏盛
tavana多嚩曩櫃
ekapuṭā曀迦補吒(引)單
śaṭa舍吒(上)裙
praseva鉢囉(二合)細嚩帒
śāpatri戍鉢底哩(二合)藏
prāṇaka鉢羅(二合)(引)拏迦蟲
puṣaka布灑迦鼠
trasta怛囉(二合)娑多(二合)恐
carvati拶嚩底齧
dauvana道縛曩浣
śāṣaṇa戍灑拏曬
prasāra鉢羅(二合)娑(引)囉舒
bikasa尾迦娑(上)張
varṇakamvala韈拏劍摩攞氍毹
priṅga必陵誐綾
citra質怛羅錦
sucikarmma素止羯磨繡
tulāyi妬攞(引)以褥
praṇīta鉢囉(二合)尼(引)多芳
praṇala鉢羅(二合)拏(引)攞簷
graha乞哩(二合)賀宇
vanya嚩儞也蕭
saṃcya僧思也灑
manda滿娜緩
kṣamaṇa乞縒(二合)跛拏掉
suvarṇu蘇韈拏(重)鏗
śavya捨弭也(二合)(入)鏘
asti曷悉底(二合)有
lajja攞惹(重)(引)恥
ganvile獻地隷艾
durgandha訥獻馱臭
nāsti曩(引)悉底(二合)無
jugupsā儒虞波娑(二合)(引)嫌
kastori迦娑妬(二合)利麝
dhuma度波香
stotra娑妬(二合)怛羅(二合)讚
stavadi娑多(二合)縛(引)寧(寧以反)詠
gāyi誐以歌
turī覩唎(引)管
bimula尾補攞博
jūta儒(引)多奕
sura蘇(上)囉酒
kaṃji建爾(此以反)醬
vrahma沒羅(二合)憾磨(二合)梵
svara娑嚩(二合)囉音
cchaṭika捨置迦彈
jihva爾賀嚩(二合)舌
siddhaṃ悉曇
mara摩多莫
bismara尾娑摩(二合)囉忘
praṇidhāna鉢羅(二合)尼(尼曳反)馱(引)曩願
etatu曀多覩茲
labha攞婆(上)利
prasveda鉢囉(二合)娑吠(二合)娜潤
sarva薩嚩總
nasati那悉地洽
utneka嗢怛襄迦無
sīmā枲(引)摩(引)疆
tāvatu多(引)縛覩且
aṅga盎誐題
aṣṭa阿瑟吒(二合)八
śata捨多百
anya頞儞也(二合)餘
samatā娑摩哆(引)皆
nipuṇa儞補拏審
pratyavekṣa鉢羅(二合)底也(二合)吠乞灑(二合)詳
śīghra施伽羅(二合)早
kārya迦(引)里也(二合)須
abhyāsa阿毘也(二合)(引)娑習
adbhuta曷娜步(二合)多奇
vyakhyāna弭也(二合)佉也(二合)(引)曩說
ādi阿(引)儞(儞以反)始
varttate韈多(重)帝可
pratipanta鉢囉(二合)底半曩向
para跛囉他
deśa禰捨鄉
kṣaṇika乞灑(二合)抳迦聊
śarīraprakaśaḥ設哩(引)囉鉢羅(二合)迦(引)鑠申
śikṣā式乞叉學
bhāṣa婆(引)灑語
ādaśa阿(引)捺捨樣
īccha伊(引)縒豈
iccha一縒欲
yaśa也捨耽
lekhaḥ隷法(上)文
likhaḥ理佉(入)章
ādi阿(引)儞(寧以反)初
hetu係覩因
karmma羯磨業
bipākapratyuvaca尾播迦鉢羅(二合)底庾縛(引)左報
aśṛta阿室哩(二合)多託
pratibimca鉢羅底尾摩借形
mātu摩(引)覩母
garbha蘖婆胎
ā阿(引)無
bidyā尾儞也(二合)(引)明
vīja味惹種
putra補怛羅子
kṛyā訖哩(二合)也(引)造
kāraka迦(引)囉迦作
mula慕攞根
vābi嚩(引)尾栽
bijñāna尾枳攘(二合)(引)曩識
sapuha娑慕賀(上)聚
hetu係覩因
undita嗢體(他以反)多起
nama曩(引)摩名
rūpa嚕(引)跛色
lakṣaṇa洛乞叉(二合)拏相
māśṛnyā摩(引)室哩(二合)儞也(二合)依
ṣaḍā灑拏(引)六
yatanaṃ也多南處
bhavati婆嚩底既
kaṃpa劍跛剖
sparśaṣṭa娑鉢(二合)羅捨瑟吒(二合)觸
aṅga盎誐支
punarapi布曩囉庇復
pheḍa幣荼推
vedana吠娜曩受
iṣṭa伊瑟吒(二合)愛
tṛṣṇā怛哩(二合)瑟拏(二合)(引)貪
biṣaya尾灑也境
gṛhṇa疙哩(二合)佷拏(二合)取
asti阿悉底(二合)有
etatu曀多覩斯
udghaḍa嗢娜伽(二合)拏開
dṛṣṭa涅哩(二合)瑟吒見
jāta惹(引)多生
cyakta籍多雖
tuṣṭa覩瑟吒(二合)喜
vṛddha沒哩(二合)馱老
mṛta摩哩(二合)多死
nivartta儞韈多還
rudanatu嚕娜曩覩哀
udvega嗢弟誐憂
karuṇa迦嚕拏悲
purvaanādi補(晡設反)嚩阿曩(引)儞(寧以反)始
gata誐多去
duḥkha耨佉(上)苦
kleśa訖隷(二合)奢惱
atta阿多(重)終
āgata阿(引)誐多來
yathā也他(引)如
cakra斫訖羅(二合)輪
ghaṭaka伽吒迦環
sya寫之
parivartta跛哩韈多轉
yadi也儞(寧以反)若
kāṇḍa建(引)拏箭
sya寫之
śīghrū施伽路(二合)催
kuśala矩舍攞善
vāsa嚩(引)娑居
deva禰嚩天
udyana嗢儞也(二合)曩苑
birūpa尾嚕(引)跛惡
sghāna娑伽(二合)(引)曩處
uṣṇa塢瑟拏(二合)煻
kṣārū乞灑(二合)(引)路煨
bidyā尾儞也(二合)(引)明
avaśya阿縛始演(二合)可
śraddhā室囉(二合)馱信
vahudakaśava嚩虎娜迦捨嚩浩
kṣama乞叉(二合)摩寧
tarka怛迦猜
catvāra左多嚩(引)囉四
jāti惹(引)底生
puna補曩頻
patati鉢多底落
taṭaka多吒迦泊
ṣatyonī灑覩愈(二合)儞六趣
kati迦底幾
avartta阿韈多徘
nivartta儞韈多徊
snaha娑曩(二合)賀眷
vacanaṃ嚩左南言
prakāśa鉢囉(二合)迦(引)捨明
jñāna惹拏(二合)(引)曩智
vatta嚩多(重)者
vastu嚩娑覩(二合)事
myakta藐多可
ghatita伽底多傷
kaṣṭa迦瑟吒(二合)哉
śīra始囉頭
akṣi惡乞使目
karṇa羯拏耳
nasa曩娑鼻
uṣṭa污瑟吒(二合)脣
asya阿(引)寫口
daṃṣṭra能(上)沙吒羅(三合)(引)牙
gala誐攞咽
lalāṭa攞攞(引)吒額
grīvā紇哩(二合)縛(引)項
romā路摩(引)毛
vāla嚩(引)攞髮
jihva爾賀嚩(二合)舌
medheṭa迷弟吒卷
kroḍa句路(二合)拏胸
lamvita藍弭多懸
tālu哆(引)嚕喉
bhinna牝曩缺
skandha娑建(二合)馱肩
nakha曩佉(上)甲
vahu嚩虎臂
sandhi散地腕
paraspara跛囉娑波(二合)羅相
lagna洛仡曩(二合)連
snayu娑曩(二合)庾筋
sirā枲囉(引)脈
vraṇa沒囉(二合)拏瘡
pāma播摩疥
aṅgule盎虞隷指
parva鉢嚩節
sahiṇa薩呬拏纖
stana娑多(二合)曩駢
kaṭi迦置腰
pṛṣṭa跛哩(二合)瑟姹(二合)背
ghanara伽曩羅乳
pāraśva播(引)羅濕嚩(二合)肋
vṛka沒力(二合)迦腎
aṅguśa盎虞捨勾
ākarṣa阿(引)羯灑牽
nabhi曩毘(上)臍
dvau弩舞(二合)(引)面
pāraśva播(引)囉濕嚩(二合)脇
aṃttra盎怛羅(二合)腸
peṭṭā閉吒(重)(引)肚
eka曀迦(上)一
pāraśva播(引)囉濕嚩(二合)邊
guthā虞他屎
mutra母怛羅(二合)尿
bharita婆(上)哩多充
bharita婆哩多塞
svija娑比(二合)惹臗
kaṭipārśa迦知播(引)羅捨胯
tirisa底哩縒敧
bisata尾娑多偏
carmma拶摩皮
maṅga摩(引)誐肉
asthi阿娑體(二合)骨
majjā滿惹(重)(引)髓
pāka播(引)迦膿
rudhira嚕地囉血
samanta娑曼多周
pratya鉢羅(二合)底也(二合)緣
urū污嚕(引)䯗
uru烏嚕腿
jaṅgha攘伽(上)
jāḍa惹(引)拏膝
maṇḍala曼拏攞脛
gulpha虞攞頗(二合)腂
cakra斫訖羅(二合)腡
bīṣa庇(引)灑胼
hasta賀娑多(二合)手
pāda播(引)娜足
niścatana儞室制多曩頑
prasupika鉢囉(二合)蘇(蘇色反)比迦痺
sarvakāla薩嚩迦(引)攞恒
vahati嚩賀底流
sreṣpa室隷(二合)澁摩(二合)唾
rāla羅(引)攞涎
ahokaṣṭa阿護迦瑟吒(二合)嗚呼
durgandha訥獻馱臭
purīṣa補利(引)灑穢
śarīraṃ設利覽體
apurva阿補(引)嚩奇哉
manuṣa摩拏灑人
sama娑摩並
prīti必利(二合)底憐
prathana鉢羅(二合)他曩請
jānati惹(引)曩底知
jāta惹(引)多生
asti阿悉底(二合)有
aparādha阿跛囉馱過
ma摩莫
tahi多呬向
muta母多死
rājā囉(引)惹(引)王
agrata阿仡囉(二合)多前
cīnā斯曩唐
kṣara乞叉(二合)囉字
sahasra娑賀(上)娑羅(二合)千
mālo摩(引)嚕鬘
ārya阿(引)哩也(二合)聖
bhāṣa婆(引)灑語
smapta娑摩跛多竟
梵語千字文(終)
kṛtira作
cārya阿闍梨
vahu多
śrūta聞
tripiṭabhadatta三藏
parā勝
māthā義
deva天
sya之
puṇya福
jātta生
matā母
pitra父
cārya師
upādhyā和上
purva先
gāmi行
sarva一切
satva有情
anuttara無上
sa正
mya等
ksaṃ正
vodhaya覺
vīrya精進
devana天此
likhita寫
satvā有情
kuśala善
jataṃ生
梵唐消息(附)
deva泥嚩天
pṛthivī卑哩底尾地
aditya阿儞底也(二合)日
candra先太羅月
dakṣatra那乞叉(二合)怛羅(二合)星
vāta嚩(引)多風
vṛṣṭi嚩哩(二合)史吒雨
hima呬摩雲
abhra阿婆羅(二合)陰
nirmala涅摩洛晴
śīta使(引)多寒
uṣṇa于瑟拏熱
parvata波羅嚩(二合)多山
vṛkṣa婆力乞叉(二合)樹
kaṣṭa迦(引)瑟吒木
pattra鉢多羅(二合)葉
puṣpa布史波花
paṣāṇa播灑(引)拏石
pāsuttika波索底迦土
nadi那持河
samudra三文捺羅海
udaka于娜迦水
sikata悉迦多沙
utma于太末高
avatala阿嚩多羅下
mahā摩含大
aghabāla阿佉波羅小
bhalla婆攞好
birūma尾嚕(引)波惡
smaṣṭa娑摩瑟吒平
samya三弭也(二合)正
kitaccha紀多車側
marśva鉢羅濕嚩偏
aghrīsādika阿伽里娑姪迦醜
rūpavaṃsa嚕波鑁娑端
śaraṇa舍羅拏屋
gṛha仡哩(二合)賀宅
ddhāra馱嚩(二合)羅門
gavakṣa哦嚩乞叉窓
kandara瓦
ghasa伽娑艸
parkiṭa博佉吒塼
kāṇḍa間拏椽
stamvaḥ娑擔婆(入)(重呼)柱
kumbha句(引)婆井
kandabhadvī建娜波持竈
taṣṭa多瑟吒(二合)椀
kalacī迦攞(引)此(引)匙
kadvī箸
yaṅga竹
naraḍā捺剌柁葦
karaśa迦羅賒瓶
kumbha宮婆瓮
kuṇḍala軍拏羅盆
śakaṭarathā舍迦吒羅他車
paśu波戍牛
aśva阿濕嚩羊
haya可野馬
khara佉(上)囉驢
uṣṭrakarabha烏瑟吒羅迦羅婆駝
śvāna濕婆那狗
pājī波(引)爾(引)鷹
seṇa勢拏雞
makṣiṇa波乞史拏鳥
mṛga末栗哦獸
bhūta步多鬼
yakṣa野乞叉神
garja蘖惹象
pādā波(引)娜(引)與
utkṣi欝底乞叉擎
tehi泥呬運
tanaya多乃野打
māraya摩羅也殺
jīvada爾(引)鑁多活
kṣighra乞史(二合)伽羅(二合)急
canaiśithila舍乃室體羅緩
ṭīpa智波緊
kalāpa迦囉(引)波束
vandha滿馱縛
śira室羅頭
bārakeśa婆羅計捨髮
bhrū補嚕眉
cakṣu斫乞蒭眼
nasa曩娑鼻
karṇu迦囉拏(二合)耳
sāsyu阿(引)娑喻口
gaṇḍa鍵拏頰
uṣṭa烏瑟吒脣
jihva爾賀嚩(二合)舌
daṃṣṭra壇瑟吒羅牙
danta壇怛齒
mukha目佉面
grīva疑囉嚩項
vakṣu嚩乞蒭胸
hasta賀娑多手
pada波馱脚
pṛṣṭa鉢力(二合)瑟吒(二合)脊
kukṣi俱乞史肚
hṛdāya呵哩娜也心
mana末那意
dāsa馱(引)娑奴
dasi馱斯婢
katvavara迦多嚩婆羅兵
suvarṇḍa素韈拏金
rumya盧波也銀
pamya波拏錢
paṭṭa波吒(重)絹
uṣvrī烏史婆羅布
cittra七多羅錦
musāra母娑(引)囉玉
ratna囉多那寶
svasva莎縛娑陀安穩
pṛccha波里車問訊
pittra卑跢羅父
mātā莾(引)多(引)母
jeṣṭabhrāta請瑟吒(二合)部羅(引)多兄
tranyasabhrātā迦儞也(二合)娑部羅多弟
jeṣṭabhagini請瑟吒(二合)婆疑儞姊
kanyasabhagini迦儞也(二合)娑婆疑儞(引)妹
madhura摩頭羅甘
tikta土多苦
aṃvṛ暗婆里酢
ṭhāṅga黨哦梨
trapusa多羅布娑黃瓜
guyara俱夜羅瓜
varaha嚩羅呵楮
śaya舍也紙
maṣi摩史墨
kalāma迦攞(引)麼筆
rikha里佉書
gaṇata哦拏多算
eka曀迦一
ddhaya馱婆野二
traya多羅也三
catura者都羅四
paṃca半者五
ṣaṭī娑智六
sapta娑波多七
aṣṭa阿瑟吒(二合)八
nava那嚩九
daśa馱舍十
biśa尾舍二十
triśa咥林舍三十
catvariśa左多婆羅舍四十
paṃcāśa半左(引)舍五十
ṣaṣṭīśa娑瑟知舍六十
sapta娑波多七十
aṣati阿捨底八十
nabati那婆底九十
śata設多百
sahasra娑賀娑羅千
nayuta那逾多萬
lakṣa攞乞叉億
koṭī俱智兆
dhanivāṃ陀尼梵富
kulīna俱里那貴
nīca賤
daridra娜哩捺羅(二合)(引)貧
vahu嚩睺多
staka娑多迦少
dīrgha陳囉伽長
hrasva呵羅莎婆短
sunu索乃兒
putra布多羅子
nuhi訥呬女
bharya婆里也妻
patti鉢底妾
rāja羅惹王
paraṇayaka鉢羅拏野迦臣
ṭakura吒俱羅宮
pṛgu波里瞿米
aṭakaṇi阿吒迦抳麫
idhana伊陀那柴
agāra阿哦羅炭
bhasma婆娑摩灰
agni阿疑儞(二合)火
taila帶攞油
ghṛta伽哩(二合)多酥
mākṣīka摩乞叉迦蜜
śuṇṭha戍拏吒(二合)薑
nāṃraṃga覽哦橘
gīta疑多歌
dṛtya那里底也舞
veri吠里鼓
vaśa萬舍笛
bīna尾那箜篌
sughāṣaka索伽沙迦笙
vaṇḍanya嚩怒儞也學問
ayasa阿夜娑辛
duḥkha特佉苦
dūra怒(引)羅遠
sami娑弭近
daiaṇasya憂
karuṇa迦嚕拏悲
rudana嚕馱那哭
hasya呵娑也(二合)笑
vacana嚩左那語
abhigamana阿尾哦摩那迎
anuprajana阿耨婆羅惹那送
bandana萬馱那拜
namaskara曩摩索迦羅跪
ākrośa阿(去)矩盧舍罵
maribhāṣaṇa波里婆(引)沙拏辱
ddheṣa弟沙瞋
roṣa嚕沙喜
ahaṃ阿含我
tvantu多梵都儞
svaccha娑嚩(二合)車清
karṣa迦羅沙濁
gaṃbhīra儼毘羅深
laddha攞馱淺
prāpta鉢囉(二合)(引)波多(二合)得
biniga失
matsarya慳
labha攞婆貪
vyāpāta嫉
abhidya阿畢儞也妬
bhikṣa尾乞叉乞
yāca夜(引)左索
prokṣa波禮乞者求
gaveṣe覓
bhaya婆野恐
cchabhita車美多怖
marga摩羅哦道
kuśala俱舍攞善
svara薩嚩(二合)囉音
śavda攝那聲
jñātaṃ惹抳擔知
naṅanita那仰抳多不知
dṛṣṭa涅哩(二合)瑟吒(二合)見
napaśyami捺波舍也(二合)(引)弭不見
verijāhi弊里惹(引)呬識
nabijñāta那尾惹那多不識
śrūta輸嚕(二合)多聞
naśrūta曩輸嚕(二合)多不聞
bivodha尾冒馱覺
nabibuddha那尾沒馱不覺
medya昧娜也酒
maṅga麼(引)(上)誐肉
maṇḍa摩拏餅
śāka舍(引)迦菜
iṣṭa伊瑟吒愛
apriya阿畢里(二合)耶憎
tinda嫌
puttra弗多羅子
pauttra苞多羅孫
ahṛya阿吉里也喚
prahmaṇa鉢羅拏客
svami莎嚩(二合)弭主
maryāda摩里也馱禮
artha曷羅他(二合)義
śraddhā舍羅馱信
śānta捨闌多困
nipantra半多羅請
prabhaśa波羅(二合)婆舍明
andhakāra闇吐迦(引)囉暗
kaṭi迦知腰
jāḍa惹(引)拏膝
caṃkuma相矩摩行
tiṣṭa底瑟吒(二合)住
śauta澡多臥
khaṭṭa佉吒床
talasī多攞四席
navada捺婆娜氈
bitāna尾跢那毾
śvanaṣa靴
pula補攞鞋
masyamīna末寫弭(引)那魚
pakṣa播乞叉熟
bhukṣa部乞叉飢
bhyapta弊波多飽
mattakṣīva末多乞叉縛醉
naṣida娜史(引)吒坐
uttiṣṭa欝底(上)瑟吒起
dhava陀縛走
megha銘伽雲
śveta室制多白
kṛṣṭa訖里史拏黑
nīla(引)攞青
lohita路(引)呬(上)多赤
jaṃbura乳耄囉紫
palāśa波攞(引)捨綠
urdhva欝嚩上
avatara阿嚩多羅下
sulī孫隣胡
cīna振那漢
raśmi羅濕弭(二合)光
kuttya俱多也牆
paryaṇa鉢里也拏院
pāpa播波罪
aparādha阿跛囉(引)陀過
puṇya布拏也(二合)福
guṇa瞿拏德
uttama烏跢摩勝
hīna呬那劣
dṛḍha㖏哩(二合)荼堅
sāra娑(引)囉固
sutra素跢羅經
binaya毘那野律
pṛthabhajjana跛栗他婆惹那凡
ārya阿(引)哩也(二合)聖
evaṃ曀鑁是
naiva非
praṇadha鉢羅抳地願
agaccha阿哦車來
gaccha哦車去
barbhasukha韈嚩蘇佉消息
sutoṣa率都沙歡樂
vaira恨
purṇu布囉拏滿
梵唐消息(終)
件書以元慶八年正月二十三日始經四日寫惟海上人之本訖焉三井寺唐院比丘良勇記❁